________________
१७. कालिदास का श्लोक यह है
कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे । प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ॥ निः शब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः । प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियेव ॥
-उत्तरमेघ:-५४ -(मुनि गुलाबचन्द्र निर्मोही')
अग्रगण्य मुनि श्री श्वेताम्बर जैन तेरापंथ महासंघ
३०२
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org