________________
इसी प्रकार महाभारत युद्ध पूर्व की, कुरूक्षेत्र की सीमा तैत्तिरीय आरण्यक (५.१.१) में दी गई है-'तेषांकुरूक्षेत्रं वेदिरासीत् । तस्यै खाण्डवो दक्षिणार्ध आसीत् । तून मुत्तरार्धः । परीणज्जधनार्ध: मरवः उत्करः।' तून प्रदेश का प्रमुख नगर स्रुघ्न था जिसका उल्लेख महाभाष्य और काशिका में मिलता है । देखें-महाभाष्य, द्वितीय आह्निक और काशिका में १.३.२५, २.३.४ और
४.३.३९ के उदाहरण । ४. इस कथा का मूल ऋग्वेद (१.८५.१४) में माना जाता है - इच्छन्नश्वस्यच्छिरः पर्वतेब्वपश्वितं । तद् विदर्छयणावति ॥ सायण और मैम्समूलर ने इसे कुरूक्षेत्र का ब्रह्मसर माना है । कई विद्वान् इसे डल झील से जोड़ते हैं। किन्तु जैमिनीय ब्राह्मण (३.६४) में इसे कुरुक्षेत्र का ब्रह्मसर ही बताया गया है-- 'शर्यणावद् धनामैतत् कुक्षेरुत्रस्य जघनार्धे सरस्कम् । तद् एतद् अनुविद्याजह्नः । ५. पंचविश ब्राह्मण (२५.१०.२६.२२), जैमिनीय ब्राह्मण (४.२६.१२) कात्यायन
श्रौतसूत्र (२४.६.७), लाट्यायन श्रौतसूत्र (१०.१७.११.१४), ता.बा. (२५.१०.
६) और महाभारत, भागवत इत्यादि । ६. (i) सरस्वत्या विनशने दीक्षन्ते ।
___ चतुश्चत्वारिंशदाश्वीनानीति सरस्वत्या विनशनात् प्लक्षः प्रास्रवणः ।।
ता०ब्रा० २५.१०.१,६ (ii) तस्मिन् प्लक्षे स्थितां दृष्ट्वामार्कण्डयो महामुनि । प्रणिपात्य तदा मूर्ना तुष्टावथ सरस्वतीम् ।।
-वामन पुराण ३२.५ (iii) सर संनिहितं प्लाव्य पश्चिमां प्रस्थिता दिशम् ।
-~-नारद पुराण ७१.६४.१९ ७. देखें-महाभारत, आदिपर्व के अध्याय २०९ और २२६ । ८. (i) न ह्य को देवदत्तो युगपत्सुघ्ने च भवति न मथुरायां च ।
--महाभाष्ये द्वितीयाह्निके (ii) अयं पन्था सुध्नमुपतिष्ठते ।
सुघ्नाः प्रासादाः सौना प्राकारा इति ।। अन्तरा तक्षशिलां पाटलिपुत्रं च सुघ्नस्य प्राकारा।
--काशिका में ९. कुरूक्षेत्रं च मत्स्याश्च पांचाला शूरसेनकाः। एष ब्रह्मर्षि देशो वै ब्रह्मावर्तादनन्तरम् ।।
-मनु० २।१८ १०. ब्रह्मावर्त सरस्वत्या दृषद्वत्याश्च मध्यतः ।।
-श्लोक ९४९ ११. तरन्तुकारन्तुकयो र्यदन्तरम्, रामहृदानामचक्रकस्य च । एतत्कुरूक्षेत्र समन्त पंचकं पितामहस्योत्तर वेदिरूच्यते ॥
-वन पर्व, ८३.२०८ संर २२, अंक ४
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org