Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
-
१८७
तस्वार्थाधिगमसूत्र लाग-२ | अध्याय-४/ सूत्र-१२
तत्र - किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा अवदाताः ।
किम्पुरुषा ऊरुबाहुष्वधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः ।
महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धग्रीवा विविधविले. पना विचित्राभरणभूषणा नागवृक्षध्वजाः ।
गान्धर्वा रक्तावदाता गम्भीराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणाः तुम्बुरुवृक्षध्वजाः ।
यक्षाः श्यामावदाता गम्भीरास्तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजिह्वौष्ठा भास्वरमुकुटधरा नानारत्नविभूषणा वटवृक्षध्वजाः ।
राक्षसा अवदाता भीमा भीमदर्शनाः शिरःकराला रक्तलम्बौष्ठाः तपनीयविभूषणा नानाभक्तिविले. पनाः खट्वाङ्गध्वजाः ।
भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुलसध्वजाः कालाः । पिशाचाः सुरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः । इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ।।४/१२।। भाष्यार्थ :
तत्र ..... भवन्तीति ।। त्यां=416 रन व्यंतरोमi, IN EN UPा छे. ते मा प्रमाणे - કિંપુરુષ, કિંપુરુષોત્તમ, કિન્નર, કિન્નરોત્તમ, હૃદયંગમ, રૂપશાલિન, અનિંદિત, મનોરમ, રતિપ્રિય અને રતિશ્રેષ્ઠ. 'इति' शE BANGL EAaltी समाति माटे छे.
व्यंतरको जीने ५९५ छ. शारना . ते मा प्रमाण - पुरुष, सत्पुरुष, महापुरुष, पुरुषवृष, पुरुषोत्तम, मतिपुरषोत्तम, मध्य, भरत, मत्प्रन सने यशस्वत.
વ્યંતરનો ત્રીજો ભેદ મહોરગ છે. તે મહોરગો દશ પ્રકારના છે. તે આ પ્રમાણે – ભુજગ, भोपी , मय, lastय, शाली, मनोरम, महावे, मध्यक्ष, मेsid भने मास्वत. ___ व्यंतनो योथो मे did ®. ते बार ना छ.d मा प्रमाण - Sel, , तुम्पुरव, नाRE,
पवाs, भूतवाts, 4, Helstin, यत, विश्वावसु, तति भने तयश.

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258