SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ - १८७ तस्वार्थाधिगमसूत्र लाग-२ | अध्याय-४/ सूत्र-१२ तत्र - किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा अवदाताः । किम्पुरुषा ऊरुबाहुष्वधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः । महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धग्रीवा विविधविले. पना विचित्राभरणभूषणा नागवृक्षध्वजाः । गान्धर्वा रक्तावदाता गम्भीराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणाः तुम्बुरुवृक्षध्वजाः । यक्षाः श्यामावदाता गम्भीरास्तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजिह्वौष्ठा भास्वरमुकुटधरा नानारत्नविभूषणा वटवृक्षध्वजाः । राक्षसा अवदाता भीमा भीमदर्शनाः शिरःकराला रक्तलम्बौष्ठाः तपनीयविभूषणा नानाभक्तिविले. पनाः खट्वाङ्गध्वजाः । भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुलसध्वजाः कालाः । पिशाचाः सुरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः । इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ।।४/१२।। भाष्यार्थ : तत्र ..... भवन्तीति ।। त्यां=416 रन व्यंतरोमi, IN EN UPा छे. ते मा प्रमाणे - કિંપુરુષ, કિંપુરુષોત્તમ, કિન્નર, કિન્નરોત્તમ, હૃદયંગમ, રૂપશાલિન, અનિંદિત, મનોરમ, રતિપ્રિય અને રતિશ્રેષ્ઠ. 'इति' शE BANGL EAaltी समाति माटे छे. व्यंतरको जीने ५९५ छ. शारना . ते मा प्रमाण - पुरुष, सत्पुरुष, महापुरुष, पुरुषवृष, पुरुषोत्तम, मतिपुरषोत्तम, मध्य, भरत, मत्प्रन सने यशस्वत. વ્યંતરનો ત્રીજો ભેદ મહોરગ છે. તે મહોરગો દશ પ્રકારના છે. તે આ પ્રમાણે – ભુજગ, भोपी , मय, lastय, शाली, मनोरम, महावे, मध्यक्ष, मेsid भने मास्वत. ___ व्यंतनो योथो मे did ®. ते बार ना छ.d मा प्रमाण - Sel, , तुम्पुरव, नाRE, पवाs, भूतवाts, 4, Helstin, यत, विश्वावसु, तति भने तयश.
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy