Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
dस्पार्थाधिगमसू लाग-२ | अध्याय-४ | सूत्र-१२, १३
૧૮૯ ભૂત નામના વ્યંતરો શ્યામ વર્ણવાળા, સુરૂપ, સૌમ્ય આપીવરવાળા, જુદા જુદા પ્રકારના વિલેપનવાળા અને સુલસ વૃક્ષના ચિહ્નવાળા કાલ હોય છે.
પિશાચો સુરૂપવાળા, સૌમ્યદર્શનવાળા, હાથમાં અને ગ્રીવામાં મણિ-રત્નના વિભૂષણવાળા અને કદંબવૃક્ષના ચિહ્નવાળા હોય છે.
આવા પ્રકારના સ્વભાવવાળા વિઝિયાવાળા રૂપ અને ચિહ્નવાળા વ્યંતરો હોય છે. 'इति' श६ मायनी समाप्ति म छ. ॥४/१२॥ नाव्य :
तृतीयो देवनिकायः - भाष्यार्थ :ત્રિીજો દેવલિકાય કહે છે –
सूत्र:
ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ।।४/१३।। सूत्रार्थ :
क्योतिsो सूर्य, चंद्र, ग्रह, नक्षत्र, uslel तरामोटा छूट। ३तायेता तारामो, छे. I18/93||
भाष्य :
ज्योतिष्काः पञ्चविधा भवन्ति । तद्यथा - सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति, असमासकरणमार्षाच्च सूर्यचन्द्रमसोः क्रमभेदः कृतः, यथा गम्येत एतदेवैषामूर्ध्वनिवेशे आनुपूर्व्यमिति । तद्यथा - सर्वाधस्तात् सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततो विप्रकीर्णताराः, ताराग्रहास्त्वनियतचारित्वात् सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, सूर्येभ्यो दशयोजनाविलम्बिनो भवन्तीति । समाद् भूमिभागादष्टासु योजनशतेषु सूर्याः, ततो योजनानामशीत्यां चन्द्रमसः, ततो विंशत्यां तारा इति । द्योतयन्त इति ज्योतींषिविमानानि तेषु भवा ज्योतिष्काः ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः, मुकुटेषु शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिनर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ।।४/१३।। भाष्यार्थ :ज्योतिष्काः ..... भवन्तीति ।। योति पाय प्रारक छे. ते मा प्रभारी - सूर्य, चंद्र, प्रह, नक्षत्र

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258