SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ dस्पार्थाधिगमसू लाग-२ | अध्याय-४ | सूत्र-१२, १३ ૧૮૯ ભૂત નામના વ્યંતરો શ્યામ વર્ણવાળા, સુરૂપ, સૌમ્ય આપીવરવાળા, જુદા જુદા પ્રકારના વિલેપનવાળા અને સુલસ વૃક્ષના ચિહ્નવાળા કાલ હોય છે. પિશાચો સુરૂપવાળા, સૌમ્યદર્શનવાળા, હાથમાં અને ગ્રીવામાં મણિ-રત્નના વિભૂષણવાળા અને કદંબવૃક્ષના ચિહ્નવાળા હોય છે. આવા પ્રકારના સ્વભાવવાળા વિઝિયાવાળા રૂપ અને ચિહ્નવાળા વ્યંતરો હોય છે. 'इति' श६ मायनी समाप्ति म छ. ॥४/१२॥ नाव्य : तृतीयो देवनिकायः - भाष्यार्थ :ત્રિીજો દેવલિકાય કહે છે – सूत्र: ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ।।४/१३।। सूत्रार्थ : क्योतिsो सूर्य, चंद्र, ग्रह, नक्षत्र, uslel तरामोटा छूट। ३तायेता तारामो, छे. I18/93|| भाष्य : ज्योतिष्काः पञ्चविधा भवन्ति । तद्यथा - सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति, असमासकरणमार्षाच्च सूर्यचन्द्रमसोः क्रमभेदः कृतः, यथा गम्येत एतदेवैषामूर्ध्वनिवेशे आनुपूर्व्यमिति । तद्यथा - सर्वाधस्तात् सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततो विप्रकीर्णताराः, ताराग्रहास्त्वनियतचारित्वात् सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, सूर्येभ्यो दशयोजनाविलम्बिनो भवन्तीति । समाद् भूमिभागादष्टासु योजनशतेषु सूर्याः, ततो योजनानामशीत्यां चन्द्रमसः, ततो विंशत्यां तारा इति । द्योतयन्त इति ज्योतींषिविमानानि तेषु भवा ज्योतिष्काः ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः, मुकुटेषु शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिनर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ।।४/१३।। भाष्यार्थ :ज्योतिष्काः ..... भवन्तीति ।। योति पाय प्रारक छे. ते मा प्रभारी - सूर्य, चंद्र, प्रह, नक्षत्र
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy