Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
आहूयतेऽनेनाऽभिप्रायेणाऽर्थ:, इति निरुक्तात् एकार्थप्रतिपादनाऽभिप्रायेणैव पर्यायध्वनीनां प्रयोगात् । यथा चायं पर्यायशब्दानामेकमर्थमभिप्रैति, तथा 'तटस्तटी तटम्' इति विरुद्धलिङ्गलक्षण-धर्माऽभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्माऽयोगो युक्तः । एवं सङ्ख्याकालकारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः । तत्र सङ्ख्या एकत्वादिः, कालोऽतीतादिः, कारकं कर्त्रादि, पुरुषः, प्रथमपुरुषादिः ।
समभिरूढस्तु-पर्यायशब्दानां प्रविभक्तमेवाऽर्थमभिमन्यन्ते । तद्यथा-इन्दनात् इन्द्रः । परमैश्वर्यम्- इन्द्रशब्दवाच्यं परमार्थस्तद्वत्यर्थे । अतद्वत्यर्थे पुनरुपचारतो `वर्तते, न वा कश्चित् तद्वान् । सर्वशब्दानां परस्परविभक्ताऽर्थप्रतिपादितया आश्रयाऽऽश्रयिभावेन प्रवृत्त्यसिद्धेः । एवं शकनात् शक्रः पूर्वारणात् पुरन्दर इत्यादि भिन्नाऽर्थत्वं सर्वशब्दानां दर्शयति । प्रमाणयति च पर्यायशब्दा अपि 'भिन्नाऽर्थाः प्रविभक्तव्युत्पत्तिनिमित्तकत्वात् । इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नाऽर्थकाः । यथा इन्द्र - पशु - पुरुषशब्दा: । विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नाऽर्था इति ।
I
एवंभूतः पुनरेवं भाषते-यस्मिन् अर्श्वे, शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थों यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् एवं घटोऽभिधीयते । न शेषः । घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवद् इति । अतीतां भाविनीं वा चेष्टामङ्गीकृत्य सामान्येनैवोच्यत इति चेद् / न, तयोर्विनष्टाऽनुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्द्वारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाऽभावात् । किञ्च यदि अतीत-वर्त्स्यचेष्टाऽपेक्षया घटशब्दोऽ चेष्टावत्यपि प्रयुज्येत तदा कपालमृत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्याद्, विशेषाऽभावात् । तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव 'सोऽर्थस्तच्छब्दवाच्य इति ।
अत्र संग्रह श्लोका:
'अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्वं संगृह्णन् संग्रहो मतः ।।२।।'
१. 'चेष्टावत्यपि प्रयुज्यते' इति क पुस्तके पाठः ।
स्याद्वादमञ्जरी
ॐ ॐ ॐ ४ १८१
Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306