Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
एको भावः सर्वथा
औषध्यः पशवो वृक्षा
करणं द्विविधं ज्ञेयं
काऊण नमुक्कारं - कालाविरोधि निर्दिष्टं
गोला य असंखिज्जा
चतुर्थ्यन्तं पदमेव देवता । ज्ञानपालिपरिक्षिप्ते (श्लो. ४)
ज्ञानिनो धर्मतीर्थस्य
जावइया वयणपहा
ण णिहाणगया भग्गा
तस्मादनुष्ठानगतं -
तत्स्थ्यात् तद्व्यपदेशः ।
ताल्वादिजन्मा ननु
दग्धे बीजे यथात्यन्तं
द्रव्यपर्यायात्मकं वस्तु
· द्विष्ठसम्बन्धसंवत्ति
दुः शिक्षितकुतर्काश
देवोपहारव्याजैन
देशतो नाशिनो भावा
न चायं भूतधर्मः
नाकारणं विषयः ।
नागृहीतविशेषणा
नान्योऽनुभाव्यो- (श्लोकद्वयम्)
नानृतं ब्रूयात् ।
नासन्नं सन्न सदसन्न
२६४१४६
५, १००
६९
४५
२१०
७७
२०६
७१
७१
४
१८१
११६
४
१८१
७५
२०४
६९
११२
६०
७१
१२८
१४९
११५
५६.
११९
३०
१३०
और र जर र द स्याद्वादमञ्जरी
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306