________________
परिशिष्टम्-७
स्याद्वादमंजरीनिर्दिष्टा न्याया:
न्यायः
__
m
१३०
०
१४७
१०७
अदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तदिनभणनन्यायः । ११३ अन्धगजन्यायः ।
९६, १३८ ३ अर्धजरतीयन्यायः ।
- ४२ इतो व्याघ्र इतस्तटी । ५ इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति ।
उत्सर्गपवादयोरपवादो विधिर्बलीयान् । ७ उपचारस्तत्त्वचिन्तायामनुपयोगी ८ . गजनिमीलिका । ९ घट्टकुट्यां प्रभातम् । १० घण्टालालान्यायः । .
डमरुकमणिन्यायः । १२ तटादर्शिशकुन्तपोतन्यायः (अन्ययोगव्यवच्छेदिकायां श्लो. १९) ।१३५ १३ तुल्यबलयोर्विरोधः । १४ न हि दृष्टेऽनुपपन्नं नाम। .
.. १५ स्तेनभीतस्य स्तेनाऽन्तरशरण- स्वीकरणम् । १६ सर्वं हि वाक्यं सावधारणम् । १७ सर्वे गत्या ज्ञानार्थाः । १८ साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेत् । २४
सापेक्षसमर्थम् । २० सुन्दोपसुन्दन्यायः ।
१७७
७७
१३४
स्याद्वादमञ्जरी
n
indian २७१