Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
परिशिष्टम्-९
मुद्रणार्थमुपयोजितानि पुस्तकानि ।
१ अ. लिखितं पुस्तकं 'भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकालः संवत्
१४९६ पौष शु. १३ पत्राणि ४३ । २ क. लिखितं पुस्तकं 'भाण्डारकर इन्स्टिट्यूटतः' लब्धम् । लेखनकालो न
निर्दिष्टः । पत्राणि ४० तत्र प्रथमपत्रं न लभ्यते । ३ ख. लिखित पुस्तकम् ‘भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकाल:
संवत् १५२० पौष कृ. २ पुस्तकस्यान्ते एवं निर्देश:- ...
'श्रीधारमहानगरे राजाधिराजश्रीमहंमुदराज्ये चन्द्रगच्छे पण्डितज्ञानहर्ष' ४ ग. लिखितं पुस्तकं 'भाण्डाकर इंस्टिट्यूटतः' लब्धम् । अत्यन्ताशुद्धं ततस्तदुपयोगो
न कृतः । ५ घ. लिखितं पुस्तकं — भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकाल:
वीरसंवत् २२६३ विक्रमसंवत् १७९३ कार्तिकप्रथमपञ्चम्यां बुधे श्रीचिन्तामणिपार्श्वदेवालय -विराजितकृष्णादुर्गाह्वयपुरे रत्नेन रत्नत्रयैषिणा
दुःखकर्मपरिक्षयार्थं लिखितेयम् इत्यन्तें निर्देशः । ६ रा. रायचंद्र जैनशास्त्रमालायां मुद्रिता वीरसंवत् २४३६ ७ च. चौखम्बासंस्कृसीरीज काशी ८ ह. पं. हरगोविन्दसबेचरदासंशोधितपुस्तकम् ।
'भाण्डारकर इंस्टिट्यूट' कार्यालयाधिपैः प्रथमोक्तपञ्चपुस्तकान्यालोचनार्थ
मनुज्ञातानि । ततस्तेषामनुग्रहभरान्वहामि । . (इतीदं परिशिष्टनवकं श्रीमोतीलाललाधाजीसंपादितम् ।)
स्याद्वादमञ्जरीindisint२७५)
Page Navigation
1 ... 299 300 301 302 303 304 305 306