Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
पारमार्थिकम् । पूर्वोत्तरकालभावितपर्यायपर्यालोचना 'पुनरज्यायसी । तत्र प्रमाणप्रसराऽभावात् । प्रमाणमन्तरेण विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाञ्च तेषां किं तद्गोचरपर्यालोचनेन । तथाहि पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमामुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् । अत एव ‘पन्था गच्छति, गुण्डिका स्रवति, गिरिदह्यते, मञ्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च 'वाचकमुख्यः-'लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः' इति ।
ऋजुसूत्रः पुनरिदंमन्यते वर्तमानक्षणविवत्येव वस्तुरूपम् । नातीतमनागतं च । अतीतस्य विनष्टत्वाद्, अनागतस्याऽलब्धाऽऽत्मलाभत्वात् खरविषाणाऽऽदिभ्योऽविशिष्यमाणत्या सकलशक्तिविरहरूपत्वाद् नार्थक्रियानिर्वर्तनक्षमत्वम् । तदभावाञ्च न वस्तुत्वं 'यदेवाऽर्थक्रियाकारि तदेव परमार्थसत्' इति वचनात् । वर्तमानक्षणाऽऽलिङ्गितं पुनर्वस्तुरूपं समस्ताऽर्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् । तदपि च निरंशंमभ्युपगन्तव्यम् । अंशव्याप्तेर्युक्तिरिक्तत्वात् । एकस्य अनेकस्वभावतामन्तरेण अनेकस्यावयवव्यापनाऽयोगात् अनेकस्वभावता एवास्तु इति चेद् । न, विरोधव्याघ्राघ्रातत्वात् । तथाहि-यदि एकः स्वभावः कथमनेकः । अनेकश्चेत्कथमेकः । एकाऽनेकयोः परस्परपरिहारेणाऽवस्थानात् । तस्मात् स्वरूपनिमग्नाः परमाणव.एव परस्परोपसर्पणद्वारेण कथंनिचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं,न स्थूलतां धारयत्. पारमार्थिकमिति । एवमस्याऽभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न परकीयम्, अनुपयोगित्वादिति ।
शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दराऽऽदयः सुरपती, तेषां सर्वेषामप्येकमर्थमभिप्रेति किल प्रतीतिवशाद् । यथा शब्दाऽव्यतिरेकोऽर्थस्य प्रतिपाद्यते । तथैव तस्यैकत्वमनेकत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र-पुरन्दरादयः पर्यायशब्दा विभिन्नाऽर्थवाचितया कदाचन प्रतीयन्ते । तेभ्यः सर्वदा एकाकारपरामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दानामर्थ इति । शब्द्यते
१. अश्रेयसी । २. तत्त्वार्थधिगमसूत्र १।३५ भाष्ये ।
(१८OAAAAAAAAAAAAA स्याद्वादमञ्जरी)
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306