Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
एवं नया अन्योऽन्यं वैरायमाणा-अपि 'सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तं 'सुहब्रूयाऽवतिष्ठन्ते । एवं च सर्वनयाऽत्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् । न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनादिवाकरपादाः. '३उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः' ॥१॥
अन्ये त्वेवं व्याचक्षते-तथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवाहा मत्सरिणस्तथा तव समयः सर्वनयानू मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः, पक्षपातीपक्षमेकपक्षाऽभिनिवेशम्, पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम्, पूर्वस्मिंश्च पक्षपातीति विशेषः । अत्र च क्लिष्टाऽक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ।।३०॥
इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनाऽतिशयव्यावर्णने स्वस्याऽसामर्थ्यं दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भङ्ग्यन्तरतिरोहितं “स्वाऽभिधानं च प्रकाशयन् निगमनमाह
१. 'सार्वज्यं शासनम्' इति क. ख. पं. रा. पुस्तकेषु पाठः । २. 'सुहृद्रूपतया' इति घ. रा. पुस्तकयोः पाठः । ३. द्वात्रिंशद्वात्रिंशिकास्तोत्रे चतुर्थद्वात्रिंशिकायां १५ श्लोकः । ४. जीवनाश-संपूर्णतयेत्यर्थः । रागस्येत्यारभ्य नष्टत्वादित्यन्तं ख. पुस्तके नास्ति । ५. 'स्वाभिधानं च प्रकाशयन्' इति प्रक्षिप्तमिव भाति । यत: 'वहेम' इति शब्दान्तर्गतहेमशब्दग्रहणं
न सुसंगतम् । किंच स्याद्वादमञ्जरीकृद्भिः स्वयं तथा व्याख्यानं न कृतम् । स्याद्वादमञ्जरी M
A A २०३)
Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306