Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
परमाणुषु मुक्ताऽऽत्ममनस्सु च अन्यनिमित्तसम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः । देशकालविप्रकर्षे च परमाणौ स एवाऽयमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः ।।'
तत्र पञ्चमश्लोके सामान्यस्यैकान्तनित्यत्वम् । वैशेषिकसूत्रभाष्ये'लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थाऽन्तरत्वं सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच परस्परतश्चाऽन्यत्वम् । प्रत्येक स्वाऽऽश्रयेषु लक्षणाऽविशेषाद्विशेषलक्षणाऽभावाच्चैकत्वम् । यद्यप्यपरिमिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाञ्च स्वविषयसर्वगतानि अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति ।।'
तत्रैव स्याद्वादमञ्जर्यां तमसश्चाक्षुषत्वमुक्तं तद्विषये वैशेषिकमतम् । वैशेषिकसूत्रोपस्कारेकार .
. 'ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात्, तत्र न प्रयत्नो न वा नोदनाऽभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्ताऽन्तरं वक्तव्यं तच नाऽनुभूयमानमित्यत आह
द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ।।५-२-१९ ।।
एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम् । द्रव्यनिष्पत्तिस्तावत् स्पर्शवव्याधीना। न च तमसि स्पर्शोऽनुभूयते । न चाऽनुद्भूत एव स्पर्शः रूपोद्भवे स्पर्शोद्भवस्याऽऽवश्कत्वात्। पृथिव्यामयं नियमः । तमस्तु दशमं द्रव्यमिति चेन्न । द्रव्यान्तरस्य नीलरूपाऽनधिकरणत्वात्। नीलरूपस्य च गुरुत्वनान्तरीयक
स्याद्वादमञ्जरी
AnsaniKARNA २११)
Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306