Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
कणादसूत्रे (अ. २-१, १८, १९.) उपकारसहिते । 'संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् ।।२-१-१८ ।।
तुशब्दः स्पर्शाऽऽदिलिङ्गव्यवच्छेदाऽर्थः । संज्ञा-नाम । कर्म-कार्यं क्षित्यादि । तदुभयमस्मद्विशिष्टानाम् ईश्वर- महर्षीणां सत्त्वेऽपि लिङ्गम् ।।१८।।
कथमेतदित्यत आह
प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ।। २-१-१९ ।।
अत्राऽपि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाऽभेदसूचनार्थः । तथाहि यस्य स्वर्गाऽपूर्वादयः प्रत्यक्षा स एव तत्र स्वर्गापूर्वाऽऽदिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्राऽऽदिपिण्डे पित्रादेश्चैत्रमैत्राऽऽदिसंज्ञानिवेशनवत् । एवञ्च घटपटाऽऽदिसंज्ञानिवेशनमपि ईश्वरसङ्केताऽऽधीनमेव । यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः । यथा या काचिदौषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा । अस्मदादिविशिष्टानां लिङ्गमनुमापकं, याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते सापि 'द्वादशेऽहनि पिता नाम कुर्यात्' इत्यादिविधिना नूनमीश्वरप्रयुक्तैव । तथा च सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् । एवं कर्माऽपि । कार्यमपीश्वरे लिङ्गम् । तथाहि क्षित्यादिकं संकर्तृकं कार्यत्वात् घटवदिति। अत्र यद्यपि शरीराऽजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाऽध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् । अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् । विवादसन्देहयोश्चाऽतिप्रसक्तत्वेन पक्षताऽनवच्छेदकत्वात् । किञ्च सकर्तृकत्वमपि यदि कृतिमज्जन्यत्वं तदाऽस्मदादिना सिद्धसाधनम् । अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात्, उपादानगोचरकृतिमज्जन्यत्वेऽपि तथाऽस्मदादिकृतेरपि किञ्चिदुपादानगोचरत्वात्, कार्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति । तथापि क्षिति: सकर्तृका कार्यत्वात् । अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्यत्वं च प्रागभावाऽवच्छिन्नसत्ताप्रतियोगित्वम् । न चाङ्कुराऽऽदौ सन्दिग्धाऽनैकान्ति(२१८
स्याद्वादमञ्जरी
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306