Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात् अन्यतरकर्माऽऽदिनिमित्ताऽसम्भावाद् विभागाऽन्तत्वाऽदर्शनादधिकरणाऽधिकर्तव्ययोरेव भावादिति ।। स च द्रव्यादिभ्यः पदार्थाऽन्तरं भाववल्लक्षणभेदात् । यथा भावस्य द्रव्यत्वाऽऽदीनां स्वाऽऽधारेषु आत्माऽनुरूपप्रत्ययकर्तृत्वात्, स्वाश्रयाऽऽदिभ्यः परस्परतश्चाऽऽर्थान्तरभावः तथा समवायस्याऽपि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थाऽन्तरत्वमिति । न च संयोगवनानात्वं भाववल्लिङ्गविशेषाद् विशेषलिङ्गाभावाञ्च तस्माद्भाववत्सर्वत्रैकः समवाय इति ।।
ननु यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न आधाराऽऽधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याधाराऽऽधेयनियमोऽस्ति कथम् ? द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति । एवमादि कस्मात् ? अन्वयव्यतिरेकदर्शनात् । इहेति समवायनिमित्तस्य ज्ञानस्याऽन्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वाऽऽदिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायतें । यथा कुण्डदनोः संयोगैकत्वे भवत्याश्रयाऽऽश्रयिभावनियमः। तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराऽऽधेयनियम इति ।। .
सम्बन्धनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् । यथा प्रमाणतः कारणाऽनुपलब्धेनित्यो भाव इत्युक्तम् । तथा समवायोऽपीति । न ह्यस्य किञ्चित्कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्याऽऽदिषु समवायो वर्तते । न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याऽऽश्रितत्वात् । नापि समवायस्तस्यैकत्वात् न चान्या वृत्तिरस्तीति । न तादात्म्यात् ! यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नाऽन्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नाऽन्या वृत्तिरस्ति तस्मात् स्वाऽऽत्मवृत्तिः, अत एवातीन्द्रियः सत्तादीनामेव प्रत्यक्षेषु वृत्त्यभावात् स्वाऽऽत्मगतसंवेदनाऽभावाञ्च । तस्मादिहबुद्ध्यनुमेयः समवाय इति' ।।
श्लोः ६ स्याद्वादमञ्जर्या च ईश्वरकर्तृत्वादि खण्ड्यते । तदर्थं तद्विषयकं वैशेषिकमतं प्रदर्श्यतेस्याद्वादमञ्जरी) AAAAAAAAAAAAAAA२९७
Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306