Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
क्रियाऽनावेशादकारणमिति चेत् ? अथ मन्यसे ये खलु कर्तारो भवन्ति ते क्रियाविशिष्टाः कुलालाऽऽदय इति । क्रियारहितश्चेश्वरस्तस्मादकारणमिति ? न विकल्पाऽनुपपत्तेः । ईश्वरो निष्क्रिय इति कां क्रियां अधिकृत्योच्यते ? द्वयी हि नः क्रियाः उत्क्षेपणादिका चाऽऽख्यातशब्दवाच्या च । यद्याख्यातशब्दवाच्यामधिकृत्योच्यते ? तदाऽसिद्धो हेतुः स्वातन्त्र्याऽभ्युपगमात् । स्वातन्त्र्यं हि भगवति नित्यमस्ति किं पुनः स्वातन्त्र्यम् ? अन्यकारकाऽप्रयोज्यत्वमितरकारकप्रयोक्तृत्वं च तदुक्तं कारकाणि वर्णयद्भिरिति । अथोत्क्षेपणादिकामधिकृत्योच्यते निष्क्रिय इति ? तदाऽनेकान्तः क्रियावच्च कारणं दृष्टं निष्क्रियं चेतिकदाचिद्द्रव्याणि उपरतक्रियाणि द्रव्यमारभन्ते, संयोगात् निवृत्ते कर्मणि संयोगोपकरणानि द्रव्याणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । यदा च युगपद्बहूनि द्रव्याणि संहन्यन्ते तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य एकमेव द्रव्यमुत्पद्यते । एकावयविभागे तु द्रव्यनिवृत्तौ शेषाणि द्रव्याऽन्तराणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः। कानिचित्पुनः क्रियावन्त्यारभन्ते यदाऽन्यतरकर्मजात् संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव द्रव्यमुत्पद्यते । तदा क्रियावता द्रव्येणाऽऽरम्भात् क्रियावंतामारम्भः विरोधश्चोत्क्षेपणादिकायाः क्रियाया अनभ्युपगमादिति ।
न कारणमीश्वरः विकल्पोऽनुपपत्तेः - कर्ता चेद् ईश्वरः किं सापेक्षः करोति उत निरपेक्ष इति ? किं चातः ? यदि सापेक्षः ? येन करोति तस्याऽकर्ता, एवमन्यत्राऽपि प्रसङ्गः । तदपि साधनं येनं करोति तस्याऽकर्तेति । अथाऽयं किञ्चिदनपेक्ष्य करोति ? तद्वदन्यत्राऽपि प्रसङ्गः । अथाऽयं सर्वमनपेक्ष्य करोति एवमपि पुरुषकर्माऽफलं भवेत्, अनिर्मोक्षश्च प्रसज्येत । यश्चाकर्मनिमित्ते सर्गे दोषः । स इहापि प्रसज्यत इति ? निरपेक्षकर्तृत्वस्याऽनभ्युपगमात् धर्माऽधर्मविफलत्वाऽऽदिदोषो नास्ति । न चाऽकर्मनिमित्ते सर्गे दोष इति । येन करोति तस्याकर्तेति चेत् ? नाऽनेकान्तात् नायमेकान्तोऽस्ति यो येन करोति स तन्न करोतीति । यथाऽनेकशिल्पपर्यवदातः पुरुषः करणाऽन्तरोपादानो वास्यादि · करोति । वास्याद्युपादानो दण्डादि करोति, तदुपादानो घटादि, न च पर्यायकर्तृत्वे सति अकर्तृत्वं, तथेश्वरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखाऽऽदि, आत्ममन:संयोग- शुद्धाऽशुद्धाऽभिसन्धिसाधनश्च धर्माधर्मो, सुखदुःखस्मृत्यपेक्षः
स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐॐ २२३
Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306