Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
'वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।।१-२-१०।। . . तत्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ।।१-२-११।। अविशेषाऽभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ।।१-२-१२ । ।
सम्भवतोऽर्थस्याऽतिसामान्ययोगादसम्भूताऽर्थकल्पना सामान्यछलम् ।।१-२-१३।। - धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ।।१-२-१४।।
वाक्छलमेवोपचारछलं तदविशेषात् ।।१-२-१५।। .. न तदर्थान्तरभावात् ।।१-२-१६।। अविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः ।।१-२-१७ ।। साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ।।१-२-१८ ।। विप्रतिपत्तिरप्रतिप्रत्तिश्च निग्रहस्थानम् ।।१-२-१९ ।। . तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ।।१-२-२०।।.
तत्रैव प्रमाणप्रमेयलक्षणविषये यदुच्यते तदर्थं न्यायसूत्रे भाष्ये उपलब्धिहेतुश्च प्रमाणम् । प्रमेयं तूपलब्धिविषयः तथा च प्रमेयविषयेऽन्यत्र १।१।९ गौतमसूत्रंसभाष्यम् ।
'किं पुनरनेन प्रमाणेनाऽर्थजातं प्रमातव्यमिति तदुच्यते- आत्मशरीरेन्द्रियाऽर्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाउँपवर्गास्तु प्रमेयम् ।।१-१-९।।
तत्राऽऽत्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वाऽनुभावी । तस्य भोगाऽऽयतनं शरीरम्। भोगसाधनानीन्द्रियाणी । भोक्तव्या इन्द्रियार्थाः । भोगो बुद्धिः । सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरणं मनः । शरीरेन्द्रियाऽर्थबुद्धिसुखदुःखवेदनानां निवृत्तिकारणं प्रवृत्तिदोषाश्च । नास्येदं शरीरमपूर्वमनुत्तरं च । पूर्वशरीराणामादिर्नास्ति, उत्तरेषामवर्गोऽन्त इति प्रेत्यभावः । ससाधनसुखदुःखोपभोगः फलम् । दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानं किं तर्हि जन्मन एवेदं ससुखसाधनस्य दुःखाऽनुषङ्गाद्दुःखे-नाऽविप्रयोगः, स्याद्वादमञ्जरी instantlnANANA २३३)
Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306