Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
अभिन्नत्वेऽपि दृश्यन्ते भुजः स्वस्थातुरेष्वपि । रूपाऽभेदेपि हिंसादेर्भेदोऽङ्गाऽनङ्गकारितः ।। २५८ ।।
तथाप्येकफलत्वं चेत् क्रियात्वात्सर्वसंकरः । यजित्वाद्यविशेषाञ्च चित्रादिफलतुल्यता ।। २५९ ।।
भेदात्तत्र व्यवस्था चेदिहाऽप्येवं भविष्यति । विधीनां वाऽपि सर्वेषां साक्षाद् व्यवहितोऽपि वा । ।२६०।।
पुरुषार्थः फलं तेन नानर्थोऽतः प्रतीयते । न चैषु श्रूयतेऽनर्थो निषेधान्न च कल्प्यते । । २६१ ।।
न च प्रकरणस्थत्त्वात्पुरुषार्थः फलं भवेत् । कर्मोपकारः कल्प्यस्तु दृष्टोऽदृष्टोऽथ वा पुनः
।।२६२ ।।
कल्पनाऽवसरस्तत्र नाऽनर्थस्यानपेक्षणात् । क्रत्वर्थश्चाऽपि संस्कारः पशोर्नारादुपक्रिया । । २६३ ।। दृष्टैव त्ववदानानां निष्पत्तिः क्रत्वपेक्षिता । अभिचारेऽप्युपायस्था हिंसा नाऽधर्म उच्यते । । २६४ ।।
तस्मादनङ्गभूतायां हिंसायामेतदुच्यते ।
उद्देशाच्च फलत्वेन श्येनाऽऽदौ न विधीयते । । २६५ ।।
भावनाविधिरप्येवं फलांशाद्विनिवर्तते ।
अतः स्वतो न धर्मत्वं श्येनाऽऽदेर्नाऽप्यधर्मता ।। २६६।।
फलाऽनर्थानुबन्धित्वात्तद्द्वारेणोपचर्यते ।
निराकाङ्क्षस्य चैकेन श्येनस्य न फलद्वयम् ।।२६७।।
तस्मात् क्रियाऽन्तरादेर्वा हिंसातो नाऽर्थ उच्यते । फलतोऽपि च यत्कर्म नाऽनर्थेनाऽनुबध्यते । । २६८ ॥
केवलप्रीतीहेतुत्वात्तद्धर्मत्वेन हीष्यते ।
ननु चेष्टाऽभ्युपायत्वात् श्येनाऽऽदेर्धर्मता भवेत् ।। २६९ ।।
२४२४
स्याद्वादमञ्जरी
Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306