Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयादृते । न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ।।३८।।। अनिष्यमाणे सामान्ये वृत्तिः शब्दाऽनुमानयोः । नैव स्यान्न हि सम्बन्धो भेदैरानन्त्यतो भवेत् ।।३९।। अनुभूततया चाऽसौ पुरुषस्योपज्यते । जातिव्यक्त्योस्तु सम्बन्धे नाऽनुभूत्या प्रयोजनम् ।।४०।। 'सिद्धे विषयरूपे च गोत्वादाविन्द्रियैः पुनः । । अर्थाऽऽपत्त्युपलब्धा स्याच्छक्तिरेका नियामिका ।।४।। न चाऽऽत्महेतुमेवाऽसौ सिद्धं बाधितुमर्हति' । . शक्तिश्च नैतया बुद्ध्या नेन्द्रियैः सा हि गृह्यते ।।४।। सामान्याऽन्तरयोगानामनिष्टा या च वर्ण्यते । तया सामान्यनाशः स्यात्स च दृष्टेन बाध्यते ।।४३।। सम्बन्धस्तस्य हेतुर्वा तद्ग्रहे न च कारणम् । " स्वरूपतो गृहीतेऽर्थे पश्चादेतद्विकल्प्यते ।।४४।। सास्नाऽऽद्येकार्थसम्बन्धि गोत्वमित्युपलक्षणम् । न च स्वसमवाय्येव केवलं चिह्नमिष्यते ।।४५।। सास्नाऽऽदिभ्यस्तु पिण्डस्य भेदो नाऽत्यन्ततो यदा । सामान्यस्य च पिण्डेभ्यस्तदा स्यादेतदुत्तरम् ।।४६।। कस्मात् सास्नाऽऽदिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माञ्चेत् स्वभावादिति गम्यताम् ।।४७।। उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । ... स्वतो गोत्वाऽऽदिभेदस्तु न तु व्यञ्जकभेदतः ।।४८।। मा भूद् द्रुताऽऽदिवन्मिथ्या व्यञ्जकस्य तु किंकृतः ।
भेदो हस्त्यादिपिण्डेभ्यः स्वतश्चेदिह तत्समम् ।।४९।। . स्याद्वादमञ्जरी
२५१)
Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306