Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
न च पुरुषस्य शब्देन अस्ति सम्बन्धोऽन्यतः कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । नेति ब्रूमः । असाधारणं हि विशेषणं भवति । एक एव हि कर्ता, बहवोऽपि ब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान प्रमाणं चोदनालक्षणोऽर्थो धर्म इति ।।२७।।
अनित्यदर्शनाग्छ ।।१-१-२८॥
जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बवरः प्रावाहणिरकामयत, कुसुरुविन्द औदालकिरकामयतेत्येवमादयः । उद्दालकस्याऽपत्यं, गम्यते औद्दालकिः । यद्येवं, प्राक् औद्दालकिजन्मनो नाऽयं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता ।।२८ ।। पूर्वपक्षः ।।
उक्तं तु शब्दपूर्वत्वम् ।।१-१-२९।।
उक्तं तु शब्दपूर्वत्वम् अस्माभिः शब्दपूर्वत्वमध्येतॄणां केवलं आक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते ।।२९।। सिद्धान्तः ।।
आख्या प्रवचनात् ।।१-१-३०।।
यदुक्तं कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते । नेयमर्थाऽपत्तिः । अकर्तृभिरपि ह्येनामाचक्षीरन् । प्रकर्षण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात् । तथापि हि समांख्यातांरो भवन्ति । स्मर्यते च, वैशम्पायनः सर्वशाखाऽध्यायी, कठ: पुनरिमां केवलांशाखामध्यापयाम्बभूवेति । सबहुशाखाऽध्यायिनां सन्निधावेकशाखाऽध्यायी अन्यां शाखामनधीयानः । तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् ।।३० ।।
परन्तुं. श्रुतिसामान्यमात्रम् ।।१-१-३१।।
यञ्च, प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्याऽसिद्धत्वान्न प्रवाहणस्याऽपत्यं, प्रावाहणिः । प्रशब्दः प्रकर्षे सिद्धो वहतिश्च प्रापणे न त्वस्य समुदायः क्वचित्सिद्धः । इकारस्तु यथैवाऽपत्ये सिद्धस्तथा । क्रियायामपि कर्तरि । तस्माद्यः २४४HARA
N A स्याद्वादमञ्जरी
Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306