Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
द्विविधबाधनायोगादुःखमिति । समाधिभावनमुपदिश्यते । समाहितो भावयति भावयनिविद्यते निर्विण्णस्य वैराग्यं विरक्तस्यापवर्ग इति जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रवहणमपवर्ग इति । अस्त्यन्यदपि द्रव्यगुण-कर्मसामान्यविशेषसमवायाः प्रमेयं तद्भेदेन चाऽपरिसङ्घयेयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यतः एतदुपदिष्टं विशेषेणेति ।।९।।'
तत्रैव जातिश्चतुर्विंशतिविधा निग्रहस्थानं द्वाविंशतिविधं हेत्वाभासाश्च पञ्च खण्डितास्तदर्थं तेषां सर्वेषां स्वरूपं प्रदर्श्यते (गौ. सू. अ. ५ संपूर्णः अ. १।२।४।-९)
'साधर्म्यवैधयोत्कर्षांपकर्षवर्याऽवििवकल्पसाध्यप्राप्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणहेत्वाऽपत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्याऽनित्यकार्यसमाः ।।४-१-१।।
साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ।।५-१-२।।
गौत्वाद्गोसिद्धिवत्तत्सिद्धिः ।।५-१-३।।
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाञ्चोत्कर्षाऽपकर्षवर्णोऽवर्ण्यविकल्पसाध्यसमाः ।।५-१-४।।
किञ्चित्साधादुपसंहारसिद्धेवैधाऽप्रतिषेधः ।।५-१-५।। साध्याऽतिदेशाच दृष्टान्तोपपत्तेः ।।५-१-६।।
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्यासाधकत्वाञ्च प्राप्त्यप्राप्तिसमौ ।।५-१-७।।
घटादिनिष्पत्तिदर्शनात्पीडने चाऽभिचारादप्रतीषेधः ।।५-१-८।। दृष्टान्तस्य कारणाऽनपदेशात्प्रत्यवस्थानाञ्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ।।५-१-९।।
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ।।५-१-१०।। (२३४RAAAAAAAAAAA स्याद्वादमञ्जरी
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306