Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञसंन्यासो हेत्वन्तरमर्थाऽन्तरं निरर्थकमविज्ञताऽर्थमपार्थकमकलं न्यूनमधिकं पुर्नरुक्तमननुर्भीषणमज्ञानमप्रतिभी विक्षेपो मताऽनुज्ञा पर्यनुयोज्योपेक्षणंनिरनुयोज्याऽनुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ।।५-२-१।।
१८
१ प्रतिदृष्टान्तधर्माऽभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।।५-२-२ ।।
२ प्रतिज्ञाताऽर्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशे प्रतिज्ञाऽन्तरम् ।।५-२-३ ।। ३ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।।५-२-४।।
४ पक्षप्रतिषेधे प्रतिज्ञाताऽर्थाऽपनयनं प्रतिज्ञासंन्यासः ।।५-२-५।। ५ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।।५-२-६।। ६ प्रकृतादर्थादप्रतिसम्बद्धाऽर्थमर्थान्तरम् ।।५-२-७।।
७ वर्णक्रमनिर्देशवन्निरर्थकम् ।।५-२-७।।
८ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ।।५-२-९ ।। ९ पौर्वाऽपर्याऽयोगादप्रतिसम्बद्धाऽर्थमपार्थकम् ।।५-२-१०।।
१० अवयवविपर्यासवचनमप्राप्तकालम् ।।५- २ - ११ । ।
११ हीनमन्यतमेनाप्यवयवेन न्यूनम् ।।५-२-१२ ।।
१२ हेतूदाहरणाऽधिकमधिकम् ।।५-२-१३।।
१३ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्राऽनुवादात् ।।५-२-१४।। अनुवादे त्वपुनरुक्तं शब्दाऽभ्यासादर्थविशेषोपपत्तेः 'अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ।।५-२-१५।।
१४ विज्ञातस्य परिषदा त्रिरभिहितस्याऽप्यप्रत्युच्चारणमननुभाषणम् ।।५-२-१६।।
१५ अविज्ञातं चाऽज्ञानम् ।।५-२-१७।।
१६ उत्तरस्याऽप्रतिपत्तिरप्रतिभा ।।५-२-१८।
स्याद्वादमञ्जरी औ
आज ॐ ॐ ॐ २३७
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306