Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 254
________________ ननु द्रव्यगुणकर्मभ्यः पृथक् भावेन सत्ता नाऽनुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता । यतो हि यद् भिन्नं भवति तत्ततो भेदेनाऽनुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदाऽत्मिकैवेत्यत आह द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ।। १-२-८ ।। द्रव्याऽऽदयोऽननुगताः सत्ता चानुगता । तथा च अनुगतत्वाननुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् । घटपटयोस्तु युतिसिद्धिः । न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अनुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वाऽदिभिरपि गतम् । अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्व्यवहारोपपत्तौ किं सत्तयेत्यपास्तम् । अत एवाऽर्थक्रियाकारित्वं प्रामाणिकत्वं वा सत्त्वमित्ययुक्तं तदनंनुसन्धानेऽपि सत् इति प्रत्ययात् ॥ ८ ।। भेदकाऽन्तरमाह गुणकर्मसु च भावान कर्म न गुणः ।। १-२-९ ।। न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाऽभिधानं न द्रव्यमित्यपि सूचयति । न हि कर्मसु वर्तते । न वा गुणो गुणेषु । न वा द्रव्यं गुणे कर्मणि वा । सत्ता तु गुणे कर्मणि च वर्तते । न द्रव्यगुणकर्मवैधर्म्यात्तेभ्यो भिन्नैव सत्ता ।।९।। भेदकाऽन्तरमाह सामान्यविशेषाऽभावेन च ।। १-२-१० ।। . यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वाऽऽदय उपलभ्यन्ते । न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाञ्चिदनुभवः ।। १० ।। ननु सत्ता द्रव्यगुणकर्मसु वर्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न स्याद्वादमञ्जरी २२८४४४४

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306