Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
पुरुषव्यापारात्' इत्यस्याऽपि प्रागभावपरिपालन एव तात्पर्यात्। अत एव गौतमीयद्वितीय सूत्रे 'दुःखजन्मप्रवृत्तिदोषमिथ्या-ज्ञानानामुत्तरोत्तराऽपाये तदनन्तरापायादपवर्ग:' इत्यत्र कारणाऽभावात् कार्याऽभावाऽभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति । नहि दोषाऽपाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्माऽपायः, जन्माऽपाये दुःखाऽपायः इत्यपायो ध्वंसः । किन्त्वनुत्पत्तिः । सा प्रागभाव एव । न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत्, तत्राऽपि प्रत्यवायध्वंसद्वारा दुःखाऽनुत्पत्तेरेवापेक्षितत्वात् । लोकेऽप्यहिकण्टकाऽदिनिवृत्तेर्तुःखाऽनुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः ।
केचित्तु दुःखाऽत्यन्ताभाव एव मुक्तिः । स च यद्यपि नाऽऽत्मनिष्ठस्तथापि लोष्ठाऽऽदिनिष्ठ एवात्मनि साध्यते । सिद्धिश्च तस्य दुःखप्रागभावाऽसहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तंत्र दुःखाऽत्यन्ताभावप्रतीतेः । एवञ्च सति 'दुःखेनाऽत्यन्तं विमुक्तश्चरति' इत्यादिश्रुतिरप्युपपादिता भवतीत्याहुः ।
तन्न । दुःखात्यन्ताऽभावस्याऽसाध्यत्वेनाऽपुरुषार्थत्वात् । दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः 'दुःखेनात्यन्तं विमुक्तश्चरति' इति श्रुतेर्तुःखप्रागभावस्यैव कारणविघटनमुखेनाऽत्यन्ताऽभावसमानरूपत्वतात्पर्यकत्वात् । नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाऽभावात् दुःखकाले सुखं तावनोत्पद्यते इति सुखार्थिनामेव दुःखाऽभावार्थं प्रवृत्तेरिति चेन्न ।वैपरीत्यस्याऽपि सुवचत्वात् सुखेच्छाऽपि दुःखाऽभावोपाधिकीत्येव किं न स्यात् । शोकाऽकुलानां सुखविमुखानामपि दुःखाऽभावमात्रमभिसन्धाय विषभक्षणोद्वन्धनादौ प्रवृत्तिदर्शनात् । ननु पुरुषार्थोऽप्ययं ज्ञानमय एव । मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति । अन्यथा मूर्छाद्यवस्थाऽर्थमपि प्रवर्तेतेति चेन्न । श्रुत्यनुमानाभ्यां ज्ञानमानस्याऽवेद्यत्वाऽनुपपत्तेः। अस्ति हि श्रुतिः ‘दुःखेनाऽत्यन्तं विमुक्तश्चरति' तमेव विदित्वाऽतिमृत्युमेति' इत्यादिका । अनुमानमप्यस्तिदुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि । चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयीकरणात्
(२३०dankrantikari स्याद्वादमञ्जरी)
Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306