Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 235
________________ बिभ्राणे कलि३ निर्ज्जयाज्जिनतुलां श्रीहेमचन्द्रप्रभीतद्ब्धस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर्मया ४ विस्तृता । निर्णेतुं गुण- दूषणे निजगिरां तन्नाऽर्थये सज्जनान् तस्यास्तत्त्वमकृत्रिमं बहुमतिः साऽस्त्यत्र सम्यग् यतः ।।९।। समाप्तम् त्वात्वकाशत्विषा । ये जैनागमतत्त्वलाभललिताः संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्ते द्वादशांगीद्विषां । पापोल्लापजुषामशेषमसतां मूकत्वजीवातवः । १ । दिशतु दयितधर्मध्यानसंतानशर्म । त्रिभुवनमुकुटार्हत्पादपूजापरीतं । समयनयगमार्थज्ञानगाथाभिरुः । कुमतमथनमल्लो मलिषेणो मुनींद्रः ।। २ ।। नानारूपविकल्पजल्पविपिनप्लोषानलः केवलं, सम्यक्त्वामृतसागरोज्वलकलाकल्लोलकोलाहलः । साम्यानंदपदप्रवेशनपटुः सर्वत्र नः सर्वदा । भूयादक्षयचन्द्रवाचकपदांभोजप्रसादोदयः ।। ३ ।। श्रीवीरमुक्तिकल्याणात् सं. १२६३ वत्सरे विक्रमनृपतः संवत् १७९३ कार्त्तिकप्रथमपंचम्यां बुधे । श्रीचिंतामणिपार्श्वदेवालयविराजितकृष्णादुर्गापुरे । रत्नेन रत्नत्रयैषिणा दुःकर्मपरिक्षयार्थ । लिखितेयं । ॐ नमो वामेयाय ।। ' इत्यधिकं घ. पुस्तके । १. ख. पुस्तके प्रथमपञ्च श्लोकाः नवमश्च नास्ति । २. 'राजिष्णौ कलिनिर्जयाज्जिन इव श्रीहेमचन्द्रप्रभौ ।' इति क पुस्तकपाठः । ३. 'किल' इति रा. ह. पुस्तकयोः पाठः । ४. 'मयाविष्कृता' इति ख. पुस्तके पाठः । * विक्रमतः सं. ११३८ हेमाचार्याणां जन्म । सं. ११९९ कुमारपालभूपालतः प्रकाशः । सं. १२१३ देहांतरम् । ये हि देवचंद्राचार्यगुरुकाः सार्द्धत्रिकोटिग्रन्थकर्तारः ।। -सप्तत्युत्तरमुल्लंध्य शरच्छतचतुष्टयं । श्रीवीरजिननिर्वाणाद्विक्रमो राज्यमासदत् ।।१।। इति । (स्याद्वादमञ्जरी ४४२०९

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306