________________
बिभ्राणे कलि३ निर्ज्जयाज्जिनतुलां श्रीहेमचन्द्रप्रभीतद्ब्धस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर्मया ४ विस्तृता । निर्णेतुं गुण- दूषणे निजगिरां तन्नाऽर्थये सज्जनान् तस्यास्तत्त्वमकृत्रिमं बहुमतिः साऽस्त्यत्र सम्यग् यतः ।।९।।
समाप्तम्
त्वात्वकाशत्विषा । ये जैनागमतत्त्वलाभललिताः संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्ते द्वादशांगीद्विषां । पापोल्लापजुषामशेषमसतां मूकत्वजीवातवः । १ । दिशतु दयितधर्मध्यानसंतानशर्म । त्रिभुवनमुकुटार्हत्पादपूजापरीतं । समयनयगमार्थज्ञानगाथाभिरुः । कुमतमथनमल्लो मलिषेणो मुनींद्रः ।। २ ।। नानारूपविकल्पजल्पविपिनप्लोषानलः केवलं, सम्यक्त्वामृतसागरोज्वलकलाकल्लोलकोलाहलः । साम्यानंदपदप्रवेशनपटुः सर्वत्र नः सर्वदा । भूयादक्षयचन्द्रवाचकपदांभोजप्रसादोदयः ।। ३ ।। श्रीवीरमुक्तिकल्याणात् सं. १२६३ वत्सरे विक्रमनृपतः संवत् १७९३ कार्त्तिकप्रथमपंचम्यां बुधे । श्रीचिंतामणिपार्श्वदेवालयविराजितकृष्णादुर्गापुरे । रत्नेन रत्नत्रयैषिणा दुःकर्मपरिक्षयार्थ । लिखितेयं । ॐ नमो वामेयाय ।। ' इत्यधिकं घ. पुस्तके ।
१. ख. पुस्तके प्रथमपञ्च श्लोकाः नवमश्च नास्ति ।
२. 'राजिष्णौ कलिनिर्जयाज्जिन इव श्रीहेमचन्द्रप्रभौ ।' इति क पुस्तकपाठः ।
३. 'किल' इति रा. ह. पुस्तकयोः पाठः ।
४. 'मयाविष्कृता' इति ख. पुस्तके पाठः ।
* विक्रमतः सं. ११३८ हेमाचार्याणां जन्म । सं. ११९९ कुमारपालभूपालतः प्रकाशः । सं.
१२१३ देहांतरम् । ये हि देवचंद्राचार्यगुरुकाः सार्द्धत्रिकोटिग्रन्थकर्तारः ।।
-सप्तत्युत्तरमुल्लंध्य शरच्छतचतुष्टयं । श्रीवीरजिननिर्वाणाद्विक्रमो राज्यमासदत् ।।१।। इति ।
(स्याद्वादमञ्जरी
४४२०९