________________
. टीकाकारस्य प्रशस्तिः । येषामुज्वलहेतुहेतिरुचिरः प्रामाणिकाऽध्वस्पृशां हेमाऽचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा । तेषां दुर्नयदस्युसम्भवभयाऽस्पृष्टात्मनां सम्भवत्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ।।१।। चातुर्विद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां गम्भीराऽर्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम । द्राघीयः समयाऽऽदराऽऽग्रहपराभूतप्रभूतावमं तन्नूनं गुरुपांदरेणुकणिकासिद्धाऽञ्जनस्योर्जितम् ।।२।। अन्यान्यशास्त्रतरुसंगतचित्तहारिपुष्पोपमेयकतिचिनिचितप्रमेयैः । दृब्यां मयाऽन्तिमजिनस्तुतिवृत्तिमेनां मालामिवाऽमलहृदो हृदये वहन्तु ।।३।। प्रमाणसिद्धान्तविरुद्धमत्र यत्किंचिदुक्तं मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ।।४।। उामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणे यत्रेयं प्रतिभाभरादनुमितिनिर्दम्भमुज्जृम्भते । किं चाऽमी विबुधाः सुधेति वचनोद्गारं यदीयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेदस्विनीम् ।।५।। नागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः ।। ते विश्ववन्द्या 'नन्द्यासुरुदयप्रभसूरयः ।।६।। युग्मम् ।। श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुरविमित शाकाऽब्दे दीपमहसि शनौ ।।७।। . श्रीजिनप्रभसूरीणां साहाय्योद्भिवसौरभा ।
श्रुतावुत्तंसतु सतां वृत्तिः "स्याद्वादमञ्जरी ।।८।। १. 'ये ह्युदयप्रभजीवदेवसूरिसन्तानीया वस्तुपालमन्त्रीश्वरवन्दिताध्यः' इति घ. पुस्तकटिप्पन्याम् । २. अङ्गानां वामतो गतिः । १२१४ मिते शाके । ३. 'जिनप्रभः सन्देहविषौषधीसंज्ञितकल्पवृत्तिकारकः यतो लभ्यते 'सूरीन्द्रस्यान्वये जातो नवाङ्गीवृत्तिवेधसः । श्रीजिनेश्वरसूरीणां पौत्रःपात्रमवेधसः ।।१।। पुत्रः श्रीमज्जिनसिंहसूरीणां रीणरेफसां । जग्रन्थ ग्रन्थमेतं श्रीजिनप्रभमुनिप्रभुः ।।२।। वैक्रमेऽस्ति कलाविश्वदेवसङ्खयेऽनुवत्सरे । इत्यादि । अत एव इहापि विक्रमतः सं. १३४९
इति मन्तव्यम् ।।' इति घ. पुस्तकटिप्पन्याम् । ४. दीपावल्याम् । ५. 'श्रेयोऽस्तु पाख्यिपरमेश्वरप्रसादात् । इत्यनादिमिथ्यामततापापोहच्छायारुचिरस्याद्वाद
सहकारतरुमंजरीसंपूर्तिमंजुलतामध्यारोहत् ।। ध्वस्तात्यन्तकुतर्कतंत्रतिमिराः स्व(२००indi
utta स्याद्वादमञ्जरी