Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेद् महनीयमुख्य !| लोम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानतृष्णाम् ।।३१।। विभव एव वैभवं 'प्रज्ञादित्वात् स्वार्थेऽण, विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्वैभवं वचनसंपत्प्रकर्षम्, विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्वम् । विभुशब्दस्य 'व्यापकपर्यायतया रूढत्वात् । ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद् यदि वयमाशास्महे इच्छामः । हे महनीयमुख्य ! महनीयाः पूज्याः पञ्चपरमेष्ठिनस्तेषु मुख्यः प्रधानभूतः, आद्यत्वात्, तस्य संबोधनम् । ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनामपि तेषां मुख्यत्वम्, न च हीनगुणत्वमसिद्धम्। प्रव्रज्याउंवसरे सिद्धेभ्यस्तेषां नमस्कारकरणश्रवणात्*काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे' इति श्रुतकेवलिवचनात् । मैवम्-अर्हदुपदेशेनैव सिद्धानामपि परिज्ञानात् । तथा चार्षम्-'"अरहन्तुवएसेणं सिद्धा नजंति तेण अरहाऽऽई' इति । ततः सिद्धं भगवत एव मुख्यत्वम् । यदि तव वाग्वैभवं निखिलं विवेक्तुमाशास्महे ततः किमित्याह-लङ्घम इत्यादि । तदा इत्यध्याहार्यम् । तदा जङ्घालतया जाङ्घिकतया वेगवत्तया, समुद्रं लवेम किल समुद्रमिव अतिक्रमामः । तथा वहेम धारयेम, चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपांनम्, तंत्र तृष्णा तर्षोऽभिलाष इति यावत् । चन्द्रद्युतिपानंतृष्णा, ताम् । उभयत्राऽपि सम्भावने. सप्तमी । यथा कश्चिञ्चरणचंक्रम- वेगवत्तया यानपात्रादि अन्तरेणापि समुद्रं लवितुमीहते, यथा च कश्चिश्चन्द्रमरीचीरमृतमयी: श्रुत्वा चुलुकादिना पातुमिच्छति, न चैतद् द्वयमपि शक्यसाधनम्। तथा 'न्यक्षेण
१. 'प्रज्ञादिभ्योऽण्' इति हैमसूत्रम् ७।२।१६५. २. 'पर्यायरूपतया' इति घ. रा. पुस्तकयोः पाठः । ३. कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं तु सोऽग्रहीत् । इति छाया ।। ४. अर्हदुपदेशेन सिद्धा ज्ञायन्ते तेनार्हदादिः ।। इति छाया विशेषावश्यकमभाष्यगाथा ३२१३ ।। ५. पूर्णतयां । (२०४६ niskrit स्याद्वादमञ्जरी
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306