Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् । घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवद् इत्यादि ।।४३।। एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वाद् अर्थनयाः ।।४४।।
शेषास्तु त्रयः शब्दवाच्याऽर्थगोचरतया शब्दनयाः ।।४५।। पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६॥ . सन्मात्रगोचरात् संग्रहाद् नैगमो भावाऽभावभूतिकत्वाद्
भूमविषयः ।।४७॥ सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहो
___ पदर्शकत्वाद् बहुविषयः ।।४८।।
उदाहरन्ति
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तितिमित्तभूतक्रियाशून्यत्वात्
पटवदित्यादिः ॥४३॥ , अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च । प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् ।।४३।।
के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ।।४४ ।। शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ।।४५।। कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्तिपूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६।। .
तत्र नैगमसंग्रहयोस्तावन्न संग्रहों बहुविषयो नैगमात्परः किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहु:
सन्मात्रगोचरात्संग्रहात्रैगमो भावाभावभूमिकत्वाद् भूमविषयः ।।४७।। भावभावभूमिकत्वाद्भावाभावविषयत्वात्, भूमविषयो बहुविषयः ।।४७।। संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाद्व्यवहारतः संग्रहः समस्तसमूहोपदर्शकत्वात् ।
बहुविषयः ।।४८॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ।।४८ ।। स्याद्वादमञ्जरी A
n iruddhi १९३)
Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306