Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
MERESTIMAR
ril गाद । तं धर्मलामाशिषावर्धयत् राजापि तस्मै सपादलक्षस्य रत्नकम्बलमदात् । तल्लात्वा परावर्तमानः स पथक्रमेण चौरपालीमा
गतः। तत्र चौरा यत्र तत्र तिष्ठन्ति परं पिञ्जरस्थ एकः शुकः शाखाश्रितोऽस्ति । धनमादाय यदा सत्र कोऽप्यागच्छति तदा स! | कीरस्तान सूचयति । तदा ते समेत्य तं पान्य षिलष्टयन्ति । सोऽपि तत्र यदाऽऽयात्तदा स कीरोधा-भो मोथौरा ! धावत धावत कश्चन सपादलक्षीयरत्नकम्बलमादाय गच्छति । तनिशम्प तत्र समेतास्ते तस्य तल्लुष्टन्ति स्म । ततः स विलक्षादनीमवन पुनस्तत्रागत्य राज्ञे शुभाशिष ददौ । राज्ञोपलक्षितः पुनरागमनकारणश्च पृष्टः सोऽपक्-पुरा दत्तं तन्मार्गेऽाहरन । तदनु [ भूभुजा पुनरपि लक्षमूल्यकं रत्नकम्बल वंशदण्डान्तनिक्षिप्य दत्तम् । तल्लात्या वागते तस्मिन् कोरः पूर्वस्यगदत्-
मोर भोः! धावत २ शीशमाछत, वादनी कति समयोति निशम्य तत्क्षण समेत्य चौरास्तत्वाधै धनं विलोकितवन्तो यदा नैव लब्धं तदा ते तमेवमूचुः । भो ! एतत्कोरवचः कदापि मिथ्या नादधैव विवध माति । अस्वं सत्यं वद, तत्ते प र नाऽपहरिष्याम इति श्रुत्वा तेन मुनिना वंशान्तः क्षिप्त तदर्शितम् । तदालोक्य कोरवचप्ति प्रामाण्यं दवतस्ते लुण्टाकाः पुरादत्तवचनतया नामाहरन् । अथ स ततो निर्गच्छंश्चतुर्मासान्ते तद्गणिकालपमामात् । तयोक्तं भो! आतीतं तदा मुनिराख्यदानोतं रायोक्तं तर्हि दीयताम् । अथ स गणिकाय तदर्पयत्साऽपि तहात्वा तदैव स्नात्वा तेनाशेषाई प्राञ्छित्वा पश्पति मुनौ तदशुचिस्थाने प्रक्षिप्तवती । तदसमञ्जसं मत्वा तां निजदारामित्र कुपितो जगाद-अरे प्रचण्डे रण्डे ! गतभाग्ये ।
त्ययेदं किमकारि ? यदमूल्य दुष्प्राप्यमेतद्शुचिस्थानके तुच्छमिव क्षिप्तम् । मया तु महता कष्टेन चातुर्मासेऽपि वाद्वयं तत्र 1 गत्वा तदानीतम् । नसमेतत्कर्मणा महामूर्खाणां मूर्धन्या नष्टभाग्या प लक्ष्यसे । तदा सा तमेवमवादीत-भो मुने! नाई मूर्खा

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344