Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
पदामि १ यत्र २ मोनावुत्पेदिरेऽमी जीवास्तत्र २ नानाविधसंचिताऽशुभकर्मविलासासंयोगवियोगादिबहुविधा दुःखसंततिमनुभवन्ति स्मेति विचार्य यः संसारमसारं त्यजति, धर्मश्चाश्रयति स ह सर्व सुखमश्नुते चान्ते मोक्षादिकमपि लभते ॥ १४ ॥ इन्द्रवजा-छन्दसि-जे हीन ते उत्तम जाति जाए, जे उच्च ते मध्यम जाति थाए ।
ज्यू मोक्ष मेतार्य मुनींद्र जाए, त्यूं मंगुसूरी पुरयक्ष थाए ॥१५॥ अहो । पिलिय यज हीनयोजाबुत्पन्ना दृश्यन्ते, ते भवान्तरे किलोत्तमजातिमधिगच्छन्ति । एवमुत्तमजातीया अपि मृत्या नीचजातो जायन्ते मेतार्यवन्मगुसरिखच्च ।।
अथ संसारभावनोपरि मङ्गसूरेः ९-प्रबन्धापुरा कश्चिन्मंगुनामा सूरिः पञ्चशतशिष्यैः सेवितो ज्ञानसागरः शुद्धसाध्वाचारप्रतिपालकः पञ्चममितिसुमण्डितः त्रिगुप्तिगुप्तः कदाचिदेकदा मथुरानगरीमगात्तत्रत्यसंघस्तं वंदितुमाययौ । तदीयदेशनामृतं निपीय समुल्लसितमनाः श्रीसंघः सपरिवार तमाचार्य महामईन नगरान्तरानीय निर्वाध उपाश्रये स्थापयामास । प्रत्यहं द्विसन्ध्यं भक्त्या सरसमाहारमभोजयत्। ततः क्रमेण स सूरी रसलोलुपो जातो निजात्मानश्च धन्यममन्यत । सथाहि-अहमिवाऽन्यः कोऽपि सरसमाहारमीदृर्श न लभते । यथा मृदुस्थूलास्तरणप्रावरणचन्द्रकयितानपाटपाटलादिसमृद्धिमानह तथा नान्यः कोऽप्यस्येत्रमिन्द्रियज सुखमपि स बहुशो विषेद । अथ रस-शाता-समृद्धिगौरवमिवः स गुरुः कुत्राप्यन्यत्र विहाँ नैच्छस् । तत्रैव तिष्ठन पूर्णे चायुपि कालं कृत्वा तस्मिन्नेव पुरे नदीतीरे यक्षो जछे । भय |

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344