Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 344
________________ इन्द्रवजा-पत्ते--धन्दामहे साधनसार, बादीहकान्तारविज्ञारिसिंहम् / प्रारीप्सितग्रन्यसमामिविना-मुरसार्य सिदि ददतां ममैते // 14 // शासिनी-छन्दसि-भाषाटीकासर्वसारं गृहीत्वा, पूर्वाचार्यैः कीर्तितां मुक्तमालाम् / सरष्टान्तैः सारभूतैर्वरा-वगैस्तुणैः शालिनी श्रेयसी ताम् // 15 // व्याख्यानां संस्कृतैर्म गथै,-रल्पज्ञानामाशु दोषोपपत्यै। श्रीभूपेन्द्रः सूरिरल्पप्रयत्ना,-च्छीहर्षायः साघुवर्गेः प्रणशः // 16 // षियः कृशत्वान्मनसः प्रमादाद, यदागमोक्तिमतिकूलमास्मन् / न्यगादिषं तस्य दवामि मिथ्या,-सुष्कृतं स्वात्मविशोधनाय / / 17 // वर्षे भूषसुनन्दचन्द्रतुलिते ज्येष्ठे वलक्ष दले, श्रीसिद्धार्थसुतं स्मरन् गुरुदिने भक्या तृतीयातियी। श्रीमद्राजगढामिधाननगरे सर्वरिशोभास्पदे, खेतद्ग्रन्थसमापन सुकृतवान् भूपेन्द्रसरि दा // 18 // 156GC

Loading...

Page Navigation
1 ... 342 343 344