Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 342
________________ तेन चतुभिर्वर्ग, रचिता भाषातियवाधिरेयम् । सूक्तानामिह माला, मनोविनोदाय बालानाम् वेदेन्द्रियर्षिचन्द्र, संवस्पमिते श्रीवक्रमे वर्षे । अग्रन्यि सूक्तमाला, केसरविमलन विबुधन ॥५॥ वल्या अक्षीणमहानसीया-घष्टाविंशतिसुलब्धिमापन्नम् । समचतुरस्र देह, वीरशिष्य चतुर्ज्ञानयुतम् ॥१॥ प्रथमगणधरीमदू-गौतमस्वामिनमद्भुतं वन्दे । यत्करदीक्षावन्तः, सर्व एव शिवपदं प्रापुः ।। २ ।। (युग्मम्) वसन्ततिलका-वृत्ते-तीर्थङ्करस्य चरमस्य परात्परस्य, शिष्याग्रणी सुगणधारकपंचमी यः। लोकत्रयीप्रथितशुभ्रयशाः सुधर्मा, तन्नामगच्छगुरुपट्टपरम्परायाम् ।। ३ ।। श्रीविकमक्षितिपतिप्रतियोधदातृ-नानाऽनवद्यगुरुहृद्यनिबन्धकर्तृन् । श्रीसिद्धसेनदिनकृन्निरचवियो,-मास्वातिवाचकमुनिप्रमुखानशेषान् ॥ ४ ॥ उपनाति–वृत्ते-कुमारपालक्षितिपालयोध,-कृडेमचन्द्राभिधमूरिमुख्यान् । नमामि चैताञ्जगदद्वितीय,-कीर्तिनजान मूरिगुणप्रशस्यान् ॥ ५ ॥ जजाप कोटिं वरमरिमन्त्रं, विवृद्धमाम्ल व्रतमाततान । वेदाष्टगच्छीय विवादिनश्च, जिगाय सर्वान् सदसि प्रवाग्मी ॥ ६ ॥

Loading...

Page Navigation
1 ... 340 341 342 343 344