Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
अथ ३- तृतीयः कामवर्ग:-- धरम अर्थ पि काम न वेगलो, धरम काम करे सब ते भलो।
सपाल जीपम सौख्य सुभान छ, परम अर्थ ज काम निदान छे ।। ४०॥ यथा-धर्मार्थाभ्यां कामस्य पाक्यं नास्ति किन्तु-यो हि धर्मकार्य वितनोति, स प्राणी जगति सर्वैः प्रास्यते । येन सर्वजगतां प्राणिनां सुखमुत्पद्यते, तदेव कामो निगद्यते । किन्धोत्कृष्टार्थस्य निदान काम एवाऽस्ति अस्मां गाथायां कामशब्देन कार्य निगधते, अर्थात्सदुपार्जितस्य धनस्य धर्मकार्ये विनियोगकरणेनैव साफल्यमुपैति ॥ ४०॥
अथ ४ चतुर्थो मोक्षवर्ग:वसन्ततिलका-छन्दसि-ध्यायन्तु शाश्वतपदं निखिलास्मसेव्यं, यस्योपदेशनपराः सुजना भवन्तु । ___ मोक्षार्थसाधनफलं प्रवरं पदन्ति, सन्तः स्वतो जगति तेऽपि चिरं जयन्तु ।। ४१ ॥ हे भव्यजीवाः ! सर्वतः श्रेष्ठं शाश्वतममुं मोई भजन । येन भवन्तोऽसारसंसारान्मुश्शेयुः । पुरुषोतमस्तीर्यकरः प्रमोक्षसाधनमेव साधीयः फलं सर्वत्र निगदति । ये पुनस्तं साधयन्ति, व एवं धन्या मान्या भव्याः प्राणिनो जगति चिरं जयन्तु, चिरायुपो | विजयन्ते नेतरे । अतो मोक्षार्थ यतितव्यं श्रेयोऽर्थिमिः सबैरिति ॥ ४१ ।।।
__ अय ग्रंथं समापयन्नुपसंहरति ग्रन्धकर्ता
-
--
--
--
--..-
-
.-.-
. . . .. -,
.-.
.-
- -- -
-
-
-
----.-...

Page Navigation
1 ... 338 339 340 341 342 343 344