________________
यथा
वा - दुर्गयो पसन्तोऽमी जीवा यद्धृत्वा समुद्धृता भवन्ति स एव धर्म उच्यते। सोऽयं धर्मः संयमादिभेदेन दशधा विद्यते । स धर्मः सदा गुरुमुखैः श्रोतव्यो मन्यैर्यथा मनसि सन्तोषः समुङ्गच्छेत् ॥ ३८ ॥
अथ दशधा धर्मभेदानाह
खंडी मदद अजय, मुसिव संजमे य बोद्धव्ये । सत्वं सोपं अकिंषणं च बंभं च होड़ जहधम्मो
11 2 11
यथा - क्षान्तिः क्षमा १, मार्दवं कोमलता २, आर्जवं सरलता ३, मुक्ति: निस्संगता ४, बाह्याभ्यन्तराभ्यां तपः ५, संयमं सप्तदशधा ६, सत्यं सत्य - हित प्रिययुक्तं वक्तव्यं ७, शौचमन्तः शुद्धिः रागद्वेषादिकषायराहित्यं तथा व्रतादौ निर्दोषः ८, भलोभि बाह्याभ्यन्तरपरिग्रहराहित्यम् ९, ब्रह्मचर्यम् १०, एते दश यतिधर्मा गुरुमुखाच्छुत्वा सर्वैः सेवनीयाः ॥ १ ॥
अथ २- द्वितीयोऽर्थवर्ग:
अरथ अरथ जेन धर्म थी सिद्धि थावे, धरम करम सिद्धी अर्थ थी संघ पावे ।
सकल सुख ज गेहो सप्तखेत्री सुजाणी, भविक ! स्वघन सारो वावरो सौख्य खाणी ॥३९॥ इह ये पुरा धर्ममाराधयामासुस्तैरेव सुकृतिभिरत्र लोके महती संपलभ्यते । पुनः पुण्यवन्तो जीवाः सुकृतिलभ्यामिमां लक्ष्मीमासाद्य तो जिनभवन १ प्रबिम्व २ पुस्तक ३ साधु ४ साध्वी ५ श्रावक ६ अधिका७त्मकसप्तसु धर्मक्षेत्रेषु सुरपन्ति येनाज्ञ म परमं सुखमनुभू प्रान्ते च निश्चलं शिवपदं यान्ति ॥ ३९ ॥