Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 339
________________ यथा वा - दुर्गयो पसन्तोऽमी जीवा यद्धृत्वा समुद्धृता भवन्ति स एव धर्म उच्यते। सोऽयं धर्मः संयमादिभेदेन दशधा विद्यते । स धर्मः सदा गुरुमुखैः श्रोतव्यो मन्यैर्यथा मनसि सन्तोषः समुङ्गच्छेत् ॥ ३८ ॥ अथ दशधा धर्मभेदानाह खंडी मदद अजय, मुसिव संजमे य बोद्धव्ये । सत्वं सोपं अकिंषणं च बंभं च होड़ जहधम्मो 11 2 11 यथा - क्षान्तिः क्षमा १, मार्दवं कोमलता २, आर्जवं सरलता ३, मुक्ति: निस्संगता ४, बाह्याभ्यन्तराभ्यां तपः ५, संयमं सप्तदशधा ६, सत्यं सत्य - हित प्रिययुक्तं वक्तव्यं ७, शौचमन्तः शुद्धिः रागद्वेषादिकषायराहित्यं तथा व्रतादौ निर्दोषः ८, भलोभि बाह्याभ्यन्तरपरिग्रहराहित्यम् ९, ब्रह्मचर्यम् १०, एते दश यतिधर्मा गुरुमुखाच्छुत्वा सर्वैः सेवनीयाः ॥ १ ॥ अथ २- द्वितीयोऽर्थवर्ग: अरथ अरथ जेन धर्म थी सिद्धि थावे, धरम करम सिद्धी अर्थ थी संघ पावे । सकल सुख ज गेहो सप्तखेत्री सुजाणी, भविक ! स्वघन सारो वावरो सौख्य खाणी ॥३९॥ इह ये पुरा धर्ममाराधयामासुस्तैरेव सुकृतिभिरत्र लोके महती संपलभ्यते । पुनः पुण्यवन्तो जीवाः सुकृतिलभ्यामिमां लक्ष्मीमासाद्य तो जिनभवन १ प्रबिम्व २ पुस्तक ३ साधु ४ साध्वी ५ श्रावक ६ अधिका७त्मकसप्तसु धर्मक्षेत्रेषु सुरपन्ति येनाज्ञ म परमं सुखमनुभू प्रान्ते च निश्चलं शिवपदं यान्ति ॥ ३९ ॥

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344