Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
त्या
पंचलानि सन्ति । तथा कामिनीभ्रूविलासमृदुहासादिसमुद्भूतमदनविलासोऽपि क्षणिकः प्रतीयते । इति विजानता प्राणिना मोक्षसुखमधिगम्पते । अयमभिप्रायो यः संसारासारतां जानाति, विषयसुखं सर्वमशाश्वतं पश्यति, पुत्रकलत्रादिसंयोगजं सुखमपि नश्वर | परिणामदारूणां पेक्षते, इत्थं निर्विष्णः सन् बोधिवीजमासाद्य संसारं त्यजति संयम समाश्रयति, स मोक्षश्रियं सेवते । धन्यस्तादृशो विभिटो जनः सदवरुष्यते ।। ३७!!
इति सर्वजीवहितेच्छुकेन पण्डित-श्रीमत्केसरविमलगणिना भाषाकवितामयविरचितायां ततः श्रीसौधर्मबृहत्तपोगच्छीय-साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वरेण
सरलसंस्कृते संकलितायां सूक्तमुक्तावल्यां चतुर्थो मोक्षवर्गः समानः ॥ ME.. ... . ... .
, अथ धर्मार्थकाममोक्षानिति पुमर्थचतुष्टयान प्रत्येकं विस्तरतः संवर्ण्य संप्रति तानेच संक्षेपतो वर्णयन्नाह
तत्र १ प्रथमो धर्मवर्ग: द्रुतविलम्बित-छन्दसिदुरगतिं पडतां सब जन्तुने, घरण थी धरमी भण नेहने । सयम आदि कहे दशधा भलो, सुगुरु थी वह धर्म ज सांभली ॥ ३८॥

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344