Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
-८
कारागारान्मुक्तो भवति, पुनस्वत्कर्म कदापि नैव कुरुते येन तत्र पुनः स न गच्छेत्। तथैवायं प्राणी विवेकप्राप्त्या सद्य एव संसारं मुवति, तेन पुनः स भवं नो भ्राम्यति भर्तृहरिरिव । अयं हि संजातवैराग्याद्राज्यं विहाय योगमार्गमशिश्रियत् ॥ ३५ ॥ अथ निर्वेदाद् गृहीत संयमस्य भर्तृहरेः १६ - प्रबन्धः–
यथा- पुरा राज्ञो मर्तृहरेः कश्विदेशिको विप्रः फलमेकममृतमुपाहरत् कथितश्च राजन् ! य एवद् मोक्ष्यये नरो नारी वा स यावज्जीवं वनं लप्स्यते । ततः स तद् गृहीत्वातिप्रेम्णा निजप्रेयस्यै राश्यै ददौ जगाद च - प्रिये ! स्वयैतदवश्यं मोक्तव्यं, यदेतदशनेन यौवनं ते सदैव स्वास्पति । अथ तत्फलमादाय सा निवप्रेयसे कस्मैपन हस्तिपकाय काय दतवती । सोऽपि ताम्गुणशालि फलं लात्वा निजप्रियायै गणिकायै दत्तवान् । सा तात्वा दध्यौ अहमेतदशित्वा यावज्जीवं स्थिरयोवनमागत्य कि साधयिष्ये । प्रत्युताविकं पापमेव विधास्ये । अत एतत्फलं सुखेन प्रजापालकाय राज्ञे दातव्यं येन तुष्टो भर्तृहरिः प्रचुरं घनं दास्यति बहु सत्करिष्यति
विमृश्य सा गणिका सत्फलं सदसि समागत्य नृपस्योपायनमकरोत् । नृपस्तदुपलक्ष्य तदैव राज्ञ्णाः पार्श्वमेत्य तामपृच्छत् - अयि प्रिये ! तत्फलं स्वया युक्तं न वा १ तयोक्तं-दे प्राणेश्वर । त्वदग्रे मृषावादेन किम् १ अतोऽहं सत्यं निगदामि । परमेषोऽपराधस्त्वषा शाम्य एव । नृपोऽवदत्-- सत्यं ब्रूहि क्षान्तस्तवापराधो मया । अत्रावसरे राशी जमाद स्वामिन् । मया त्वत्प्रदर्श तदमृतक हस्तिकाय दत्तः । ततो नृपः समाभागत्य तमाकार्य पर्यपृच्छत्-मो ! यचे फलं राशी ददौ तत्किं कृतम्, अकं वा कस्यापि प्रदर्श ? वत्सर्वे सत्यं वद । तेनोकतं - स्वामिन् ! मया तत्फले गणिकायै दत्तम् । ततस्तां वेश्या मपृच्छत्-अयि गणिके ! स्वया मे कयमेवदुपहृतम् । स्वयं किम शुकम् ? साध्वनाथ ! अहमाजन्म यदि यौवनं लप्स्ये वर्हि महन्मेऽवयमुत्पत्स्यतेऽतो मबैतम भक्तम् ।

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344