Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
यहर्गामटवीमटन्ति विकट कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते । सेवन्ते कृपणं पति गजघटासंघद्धासंचरं, सर्गनित मधनं धनान्धित थियस्तल्लो भविम्फ़र्जितम् ।।१॥ सनकी तृष्णा तृप्त है, अन्न सवा के सेर । मन की तृष्णा नहि मिटे, आप मेरु जो घेर ॥ १॥
___ अतः सन्तोष एव सुखस्य निदानमवगन्तव्यम् । नीतिशास्त्रेऽप्युक्तम्सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा यलिनो भवन्ति ।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ॥ १॥ यद्यपि फणिनः पवनमेव पिबन्ति तथापि बलवन्तो भवन्ति, एवं वनगजास्तृगान्यश्नन्ति, मुनिवरा-वनवासिनो योगिनोऽपि कन्दैः फलैश्च दिनानि यापयन्ति । अतः सन्तोपो नरस्य निधानमिव सुखदो भवति, ततः सन्तोषः सबैरैव विधेयः ॥ ३१ ॥
अय ८-सदसद्विवेक-विषये-उपजाति-वृत्तम्जो जेह चित्ते सुविवेक भासे, तो मोह अन्धार विकार नासे ।
विवेक विज्ञान तणे प्रमाणे, जीवादि जे वस्तु स्वभाव जाणे ॥ ३२॥ विषेकिनः प्राणिनो मोहतमोऽज्ञानान्धकारो नश्यति । सतश्च तस्य विज्ञानचातुर्यादिकं सर्वमपि प्रामाण्यमुपैति । जीवाड15 जीवादिसकलतस्वस्वरूपं जानाति ॥ ३२ ॥

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344