Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 335
________________ बालापणे संयम योगधारी, वर्षासमे कांचलिं जेण तारी । श्रीवीर अमुक्त तेई, सुज्ञान पाम्यो सुविधेक लेई ॥ ३३ ॥ विश्व-भगवतो महावीरस्य प्रभोः कश्चन । तिमुक्ताभिधानः शिष्यक्षुल्लकः शैशन एवं गृहीतचारित्रचातुर्मासे जलोपरि श्रीफलकोचलिमतारयत् । उत्तमविये कोदधादीर्यानथिविम अधिकान् दगदग इति पदं सम्यग्विभावयन् मिथ्यादुष्कृतमिति मुहुर्निदन् त्वरितमेव केवलज्ञानमाप ।। ३३ ।। अथ ९ - निर्वेद - वैराग्यविषये- शार्दूलविक्रीडित छन्दसि -- जे बन्धूजन कर्मबन्धन जिसा भोगा भुजंगा गणे, जाणन्तो विष सारिखी विषयता संसारता ते हणे । जे संसार असार हेतु जनने संसारभावे हुवे, भावो तेह विरागवन्तं जनने वैराग्यता दाखवे ।। ३४ ।। यो हि कुटुम्ब कर्मबंधनमवैति तथा सांसारिकं सुखमपि सर्पमिव भयंकरमसारं रोगजनकश्च पश्यति, वैराग्यवान् स पुमान् संसारं सुखेन तरति । यथ संसारे रज्यति, स पुनः २ अत्रैव निपतति । अतो विषयेषु वैराम्यं विधातव्यम् ॥ ३४ ॥ वसन्ततिलका-वृत्तम्- निर्वेद से प्रबल दुर्भर बन्दिखानी, जे छोड़वा मन धरे बुध तेह जानो । निर्वेद यी तजिप राज विवेक लीधो, योगीन्द्र भर्तृहरि संयमयोग सीधो ॥ ३५ ॥ fer - निषेधो नाम विषयवासनाराहित्यं, अतएव निवेदी पुमान् संसारममुं कारागारं जानाति । यथा कश्चित्प्राणी देवादेकदा

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344