SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ बालापणे संयम योगधारी, वर्षासमे कांचलिं जेण तारी । श्रीवीर अमुक्त तेई, सुज्ञान पाम्यो सुविधेक लेई ॥ ३३ ॥ विश्व-भगवतो महावीरस्य प्रभोः कश्चन । तिमुक्ताभिधानः शिष्यक्षुल्लकः शैशन एवं गृहीतचारित्रचातुर्मासे जलोपरि श्रीफलकोचलिमतारयत् । उत्तमविये कोदधादीर्यानथिविम अधिकान् दगदग इति पदं सम्यग्विभावयन् मिथ्यादुष्कृतमिति मुहुर्निदन् त्वरितमेव केवलज्ञानमाप ।। ३३ ।। अथ ९ - निर्वेद - वैराग्यविषये- शार्दूलविक्रीडित छन्दसि -- जे बन्धूजन कर्मबन्धन जिसा भोगा भुजंगा गणे, जाणन्तो विष सारिखी विषयता संसारता ते हणे । जे संसार असार हेतु जनने संसारभावे हुवे, भावो तेह विरागवन्तं जनने वैराग्यता दाखवे ।। ३४ ।। यो हि कुटुम्ब कर्मबंधनमवैति तथा सांसारिकं सुखमपि सर्पमिव भयंकरमसारं रोगजनकश्च पश्यति, वैराग्यवान् स पुमान् संसारं सुखेन तरति । यथ संसारे रज्यति, स पुनः २ अत्रैव निपतति । अतो विषयेषु वैराम्यं विधातव्यम् ॥ ३४ ॥ वसन्ततिलका-वृत्तम्- निर्वेद से प्रबल दुर्भर बन्दिखानी, जे छोड़वा मन धरे बुध तेह जानो । निर्वेद यी तजिप राज विवेक लीधो, योगीन्द्र भर्तृहरि संयमयोग सीधो ॥ ३५ ॥ fer - निषेधो नाम विषयवासनाराहित्यं, अतएव निवेदी पुमान् संसारममुं कारागारं जानाति । यथा कश्चित्प्राणी देवादेकदा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy