Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
५- अथ ६ - अबिभावनाय
काया महा एक अशुचिताई, सिंहां नवद्वार वहे सदाई ।
कस्तूरि कर्पूर सुद्रव्य सोई, ते काय-संयोग मलीन होई ॥। २० ।।
मोः प्राणिनः ! यदिदं शरीरं वहिः सुन्दराकारं दृश्यते, तदशुद्धं वित्त । तथाहि पुंसां शरीरेषु नवद्वारेभ्यः सदैव कफपित्तादिमलानि क्षरन्ति । खीणान्तु द्वादशच्छिंद्राणि सन्ति तेभ्यः सर्वदाऽशुचिमलानि स्त्रवन्ति । किञ्चैतच्छरीरयोगादुत्तमाः सुरभिपदार्थाः कस्तूर्यादयोऽपि मालिन्यमशुचित्वश्च लभन्ते । अहो ! यत्संसर्गवशाभिर्मला अपि मलतां यान्ति । ततोऽविकमशुचि किं स्यात १ शरीरमेवेद साहमस्ति || २० ||
अशुचि देही नर नारि केरी, म रावजे ए मलमूत्र सेरी ।
ए कारमी देव असार देखी, चतुर्थ चक्री पण ते उखी ॥ २१ ॥
अन्यच - स्त्रीपुंसयोः शरीरं मलमूत्राद्याकीर्णतया तत्त्वविदां मनःप्रीतिकरं न भवति । किन्तु य अज्ञास्त एवाञ्च शरीरे राज्यन्ति । इदमसारं ज्ञात्वा सनत्कुमारब्धकी, धनगृहशरीरादिममतां विहाय संसारं त्यक्तवान् ॥ २१ ॥
1
1
एतच्छरीरमशुचि:मस्या तन्ममत्वं विद्वास प्रब्रजितस्य सनत्कुमारचक्रिणः ११-कथा
पुरा- चतुर्थः सनत्कुमार चक्रवर्ती महारूपवान् बभूव । स च प्राग्जन्मनि धर्मनामा श्रेष्ठी निरतिचारं संयमं परिपाल्यः प्रान्ते

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344