Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 325
________________ राजभिस्तथा सुनन्दाप्रमुखप्रमदाभित्र बहुधा निवारितोऽपि सर्वमप्युपेक्ष्य गृहाभिरगात् । षण्मासपर्यन्तं ते सर्वे लोकास्तमन्वगुः । पश्चाचं विरागिणं मत्वा निराशाः परावर्तन्त, अथास्य साधोः सप्तशतवर्षाणि यावन्महारोगस्तस्थिवान्, तमपि स शान्तमनाः सेहे । तस्मिन्समये देवास्तत्परीक्षाकृते वैद्यरूपेण तदन्तिकमगुः । साधुना पृष्टं भवन्तः के सन्ति ? किमर्थश्चात्रागताः सन्ति ये जगदुःवयं वैद्याः, भक्त ईदृशं जावं रोगं श्रुत्वा तचिकित्सार्थमागताः स्मः । साधुवदत्-भो ! भवन्तः कर्मरोगमपि चिकित्सितुं जानन्ति ? उत शारीरिकं रोगमेव । तैरुक्तम् - महाराज ! कर्मरोग प्रतिकर्तुमस्माकं शक्तिर्नास्ति । तत्रावसरे स मुनिरंगुल्या कर्फ निःसार्य यो दर्शितवान् । ते साक्षात्कुन्दभित्र निर्मलं सुरभि सुवर्णमपश्यन् । पुनरुक्तं मुनिना भोः ! ममेदृशी शक्तिर्विद्यते तथापि शरीरेऽस्मिनश्वरेऽशुविमये समुत्यनेन नानाविधरोगेण जीवस्य मनागपि दुःखं न जायते । किञ्च येन यादृशं कर्मसंचित, तत्फलं तेन भोक्तव्यमेव । तत्र का परिवेदना १ अन्यच बाह्योपचारैरान्तरो रोगो नैव शाम्यति । एवं तदीयां दृढभावनां चारित्रस्थैर्यश्व विदित्वा तं संस्तुत्य वन्दित्वा ते देवा निजस्थानं ययुः । स मुनिस्तु चारित्रं परिपाल्य स्वष्टमसाधयत् । इत्थं सनत्कुमारमुनिरिव यः कोऽप्यन्यः शरीरमशुचि भावयन् संसारमसारं हास्यति । सोऽपि सनत्कुमार इव शिवपदमवश्यमेष्यति ॥ ५-अथ ७-आश्रवभावनायामाह इद्द अविरति मिथ्या योग पापादि साधे, इण उण भव जीवा आश्रवे कर्म बांधे । करम जनक जे ते आश्रवा जे न रुंधे, समर समर आत्मा संवरी सो प्रबुद्धे ॥ २२ ॥

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344