Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 326
________________ - EAUTAHA:-- अविरतिदिशाामोउनमा कमाया पंचधा मिथ्यारणे, शिवा योमः, एतान्याभवशाराणि भवन्ति । तैरसो जीवः । ID कर्माणि नध्नाति, वानि जित्वा पुनरसो कर्मापनयन समावबान संतो भवति शावादियुत बोधियोजशाम्युपैति ॥ २२ ॥ इन्द्रवमानन्दसि-... जे कुंडरीके व्रत डि दीधु, भाई तणुं ते बलि राज्य ली । से दुःख पाम्पा मरकं पणेरा, ते हेतु ए आश्रय दोष केरा ।। २३ ।। । पुरा कश्चन कुण्डरीकनामा राजर्षितं त्यक्त्वा भातू राज्यमगृहासेम नारकी यातना महर्ती स प्राप्तवान् । अतः श्रेयोऽपिमिराश्रवस्त्याज्या ॥ २३ ॥ आश्रयदोषानरकमितस्य कुण्डरीकस्य १२-प्रयन्धा--- यथा-महाविदेहक्षेत्रे पुण्डरीकिणीपुर्यो कुण्डरीकपुण्डरीकनामानौ भ्रातरौ राज्यं बुझजाते । अत्रान्तरे तत्र कान ज्ञानी गुरुरामासदीयदेशनां निशम्य संजातप्रतिमोधः कुण्डरीको राज्यं पुण्डरीकाय दना दीक्षा ललौं । स सरसनीरसमाहारं कुर्वन् । महारोगग्रस्तोऽभूत् । ततः परिणाममपश्यन् वर्षसहस्त्रं चारित्रं परियारपाऽपि कर्मपायल्पतः स संयम जहाँ । अथ गृहे स्थातृमिच्छया गृहन्तिकेशोकवाटिकापी धर्मध्वजं मुखवसञ्चालम्थ्य, शोषितुं लन्नो यदसौबन्धुर्मे राज्यं दास्यति न वेति विमृशंस्वस्थौ । वायसत्र कुतोऽपि कार्यप्रसंगात्समागता पुण्डरीकम्तमुपलक्ष्य प्रणम्य चागमनकारणमपृच्छत् । तत्र समये कुण्डरीका सर्व मनोगतमुदत

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344