Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 329
________________ ५-अथ ९-निर्जराभावनामाहदुअदश तप भेद कर्म ए निर्जराए, उत्तपति थिति नाशे लोक भाषा भराए । दुरलभ जग बोधी दुर्लभा धर्म बुछि, भव हरणि विभावो भावना एह शुद्धि ।। २५ ॥ कस्य निर्जरा समुदेति यो हि षड्धा बाह्य, तावदेवाऽभ्यन्तरश्च तपः करोति, इत्थं हादशविधतपः करणेन या सश्चि- 13 || तानि कर्माणि क्षपयति यस्याग्रे च कर्माणि नोत्पद्यन्ते तस्य पुंसो निर्जरा जायते । अनयैव भव्याः सद्बोधिषी लभन्ते, lit भवन निस्तरन्ति ॥ २५ ॥ उपजाति-वृत्तम्-धे निर्जराऽकाम सकाम तेही, अकाम जे ते मरुदेवि जेही। जे ज्ञान थी कर्म ज निर्जरीजे, दृढप्रहारी परि ते तरीजे ।। २६ ॥ __सेयं निर्जरा सकामाऽकामाम्यां विविधा वर्तते । मरुवेवी माता यदज्ञानेन परवशत्येन च कर्माणि क्षापितवती, साकामा | निर्जरा कीर्त्यते । यथा दृढाहारी ज्ञानेन स्वाधीनत्वेन च कर्माणि क्षपयामास, सा सकामनिर्जरा भावना विज्ञेया ।। २६ ।। ५-अथ १०-लोकस्वरूपभावनामाहजिम पुरुष विलोये ए अधोलोक तेवो, तिरिय पण विराजे थाल स्यो वृत्त जेवो।। उरधमुरज जेवो लोकनालि प्रकास्यो, तिम त्रिभुवन भानू केचली ज्ञान भास्यो ।। २७ ।।

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344