Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 327
________________ दा- पुण्डरीकस्तस्मैः राज्यं दच्या गृहमानयत्पर सामन्तादयः केऽपि तं नोपासत । किन्तु घिगेनं यो हि सहस्त्रवर्षाणि 'संयमे स्थित्वा पुना राज्यं बुझते, ततः केनाप्यस्यान्तिकं न गन्तव्यं नासौ सेवनीय इति सर्वैर्निश्चितम् । अथैका इण्डरीको यथेच्छप्सरसं गरिष्ठाहारं विधाय रात्री कविवारमया व आता, इत्थं नानादुःखैर्भृशमाकुलमपि तं कोsपि किञ्चिदपि नोपचचार । तत्रावसरे मनसि दुर्व्यायति यद्यहं शुभस्वास्थ्यं लप्स्ये तर्हि प्रगे सर्वानेव भृत्यान् प्रधानादच शिक्षयिष्ये । इत्यं दुर्ध्यानेन चासमाधिना श्रुत्वा स कुण्डरीकः सप्तमं नरकमगमत् । तत्र चाडप्रतिष्ठाननामकं नरकाचा समासाद्य श्रयत्रिशतकोटिसागरोपमायुष्कोऽमृत इत्थं कुण्डरीकस्याश्रवद्वारप्रभावत ईशी दुर्गतिर्जाता । अतः श्रेयोऽर्थिभिः सर्वैराश्रवद्वारो रोद्धव्यः, संवरथैषामाश्रवाणां यत्नेन विधातव्यः । ५- अथ ८ - संचरभावनामाह जे सर्वथा आश्रयने हटावे, तं संवरी संवर भाव पावे । ते भाव वन्दो गुरु वज्रस्वामी, जेणे श्रिया कंचन कोड़ि वामी ॥ २४ ॥ यो हि सर्वथा तान्याश्रवस्थानानि निवारयति संवरश्व समाश्रयति स एव प्राणी सदैव सुखी जायते वज्रस्वामीव । यथासमुनिवर्यः कोटिदीनारान महारूपवर्ती वरुणीमनुरागिणीमीदृशी कामिनीश्व त्यक्तवान् समादत्तषांश्च परं संवरं । तेन स सर्वैर्वन्दनीयो: मूर्द्धन्यश्चात्सर्वेषामिति ॥ २४ ॥

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344