Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 330
________________ art for: कतिसमारोपितकरः प्रसारितचरणः स्थितो भवेतथे लोकनाल्पप्यवगन्तव्या । सा स्थालवद्वर्तुला बोर्श्वभूमौ रक्षितम ईश्वरप्रतिभाति । अवश्व भुवनपति व्यन्तर- सप्तनरक- सार्द्धद्वयद्वीपा वर्तते चोपरि द्वादशदेवलोक-नक्शैनेयकपञ्चानुत्तरविमानानि सन्ति, तदुपरि सिद्धशिला विद्यते । तत्सर्वं त्रिभुवनदिवाकरके पलिजिनेश्वरैः प्रकाशितमस्ति ।। २७ ।। ५- अथ ११ - बोधिदुर्लभ भावनां १२ - धर्मभावनाचाSSहस्वागता- छन्दसि -- बोधिबीज लहि जेह अराधे, ते इलात परे शिव साधे । भाव ही हि भावो राय संप्रति परे सुख पावो ॥ २८ ॥ इह हि बोधिवीजं - 'सम्यक्त्वं समासाद्य यो हि तदाराधयति सहलाचीकुमारवन्मोक्षमुपैति । एवं धर्मभावनावन्तोऽपि भव्याः संप्रति राजवत्सुखिनो भवन्ति । यथा पूर्वभवे संप्रतिनृपो महारंकोऽपि धर्मभावनयात्र जन्मनि राज्यसुखमन्वभूत् । अतो दे भव्याः 1 यूयमपि सम्यक्त्वमाराधयत तथा धर्म भावयत । यथाऽत्र सुखमनुभूय परs शिवसुखमधिगमिष्यथ । तदुपरि - इलाचीकुमारकथा परं सा पुरात्र धर्मवर्गे सप्तत्रिंशत्तमे ३७ प्रबन्धे निर्दिष्टा ततोऽथ नो लिखितास्ति । धर्मभावना सुखमधिगतस्य संप्रतिराजस्य १५-कथा quisit भवान्तरे मामा भिक्षुरमुत्तस्य मुखे शरीरे च सदैव मक्षिकाः पतन्ति स्म । कोऽपि गृही स्वाऽन्तिके स्थातुं तस्य घृणास्पदत्वादवकाशं न प्रयच्छति । तं विलोक्य सर्वोऽपि जनस्तं तिरस्करोति मुखं पिधत्ते घ्राणं संकोचयति स्म । अथैकस्मिन्दिने स

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344