Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 312
________________ अथाsशरण भावनोपरि- अनाथिमुनेः ८- कथा स्थाय यथा--कौशाम्ब्यां पुर्यां राज्ञस्तरुणः पुत्रो महारोगेण पीडितो जातः । महावैद्यास्तस्य चिकित्सां विमकुमा मनागपि तदुपमो नाभवत् । तस्मादुखार्ता रुवी शोचति । समीरस्था भगिनी जल्पति ह प्रातः ! निजवेदनां मे देहि, त्वं सुखी भव । परं मातृकल मित्रादयोऽपि सर्वे विफलप्रयत्ना जाताः कोऽपि तं नीरोगं विधातुं न शशाक । अथैकदा तन्मनसीविचार उत्पदे, यथा-धर्म एव सर्वेषां विपत्तौ शरणं भवति, धर्मं विना कोऽपि न त्रायते । अतो मयाऽपि स एव शरणी कर्त्तव्यः इति सुनिश्चित्य निशिः स सुवाष प्रभाते चोत्थितः स रोगमुक्तमात्मानं विलोक्य जहर्ष । राजकुमारं स्वस्थं विलोकयन्तः सर्वेऽपि जनाः प्रमोदमेदुरा अभूवन् । प्रवर्तमाने च मंगलवाये से राजकुमारः पंचमुष्टिञ्चनं विधायकत्रादिपरिवारैर्निवारितोऽपि जगाद - भोः परिवार ! समाकर्णय २ - भवत्सु सर्वेषु सत्स्वपि रोगातं मां सुखयितुं कोऽपि नैव प्रभूव । तर्हि एतावद्दिनानि भवत्सु कृतेन स्नेहेन किमभूत् ? धर्मे तु निशामं कामेय रागो जज्ञे, तत्फलमिदं जातम्, यच्चिरो तोsपि रोगः क्षणादेव व्यन्नीयत । अतोऽदमद्यप्रभृति कृतधर्मशरण एनमसारसंसारं वर्तुकामो विहरामीति निगद्य ततो निजात्मसाधना निरगात् । किन्तं पन्थानमतिक्राम्य क्यचित्तरुमूले निषसाद, तावत्तत्र वीरप्रभुं वन्दित्वा तेनैव मार्गेण परावर्तमानः श्रेणिको राजा तमालोक्य गजादवतीर्य तं प्रणनाम जगाद च – हे मुने ! त्वमिदानीमवसरे तारुण्य त्रयस्कः कथं प्रत्रवजिथ ? यतो यो हि भुक्तभोगः प्रवजति स निर्विनं संयमं पालयति । तनिशम्य मुनिरूचे हे मगधेश ! अहमनाथ तथा साघुरभूवम् | तच्छ्रुत्वा राजा दध्यौ-नूनमेष कश्चिद्रंककुलजातोऽस्ति तत्राऽपि मातापित्रादिविहीनः यदुक्तमनाथवयेति । पुनस्तमूचे राजा - मुने ! Bache

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344