Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 318
________________ 11 पंचपरमेष्ठिनमस्कारमन्त्रादिपुण्यगाथाः श्रावयामास कथितश्च स्वामिन्! कुत्राऽपि द्वेषभावं मागाः, यदा संसारे कोsपि कस्याsपि नास्ति । न त्वमसि कस्यापि तथा न तेऽस्ति कोऽपि इति स्वान्ते भूयो भूयो विभावय । अथाईन्तः सिद्धाः साधवो धर्मं चत्वारस्ते शरणं भवन्तु तथा पंचपरमेष्ठिनां ध्यानं विधेहि व्रतादिकं प्रत्याख्याहि । इत्थं मदनरेखासद्वचनेन समाधिना मृतो युगबाडुः पञ्चमं ब्रह्मदेवलोकमा | सदा मदनरेखा शुशोच, अहो ! मदर्थमेव मत्पत्युर्मरणममवदतो मे गृहवासः श्रेयस्करो न प्रतिमाति । मयेि सति कदाचिन्मत्पुत्रस्य चन्द्रयशसोऽपि कष्टमापत्स्यते इति विमृशन्ती गर्भवत्यपि सा मदनरेखा निजसदनं नाच्छन् । तवः लीना देशाविन्येव वर्तमानसहाया काननं प्रस्थितवती मार्गे च कस्यचिद्रम्बसरसस्तीरे कदलीवनं सघनमद्राक्षीत्, तावत्तम्याः कुक्षौ प्रसववेदना समुदपयत, ततस्तत्रैव सा पुत्रमजीजनत् । तदनु पुत्रपाणौ मुद्रिकां दत्त्वा स्वरम्बले शाययित्वा सरस्तीरे गात्रशोधनार्थमागता । तत्राऽवसरे कश्चिद्दन्ती शुण्डादण्डेन सहसा तामाकृष्योन्निन्ये । परं शीलप्रभावादुपर्येव कश्चिद्विद्याधरः स्वीयविमानमारोहयत् । तामतिसुन्दरीमालोक्य कामुकीभूव तां रतिमयाचत । तत्र समये सत्या, पृष्टं भो महापुरुष ! कुत्र गच्छति भवान् तेनोक्तं-मम पिता विद्याधरो गृहीतचारित्रो नन्दीश्वरद्वीपे वर्तते तद्वन्दनायै तत्रैव गच्छामि । तच्छ्रुत्वा तया चिन्तितं यदनेन सह गमनेन शाश्वतं चैत्यमपि द्रक्ष्यामीति मे परं लाभ एव महानिति विचिन्त्य सावक्-भो ! ममेकदा पुत्रदिक्षा जागर्ति | अथ विद्याधरोऽवक - हे सुभगे ! मिथिलानगर्वाः पत्ररथो नाम राजाऽस्ति परमस्य पुत्रो नास्ति सोऽधुना जविना तुरगेणाऽश्रानीतस्तं शिशुं जातमात्रमालोक्य हृष्टस्तमुत्थाप्य गृहमागत्य पत्न्यै समर्पयत् । तौ च पुत्रपालयत इत्याकर्ण्य सा जहर्ष यत्पुत्रो मे कुशली वर्तते । अथ विद्याधरस्वामवदत् - हे सुभ्रू ! मम चेतस्त्वथि नितरां रागि जात

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344