Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 316
________________ Titl याति । पापीयस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारक यातनामनेकविधां चिरं सहते । एष जीवोटपञ्चाशदुतरशतप्रकृतिकानि कर्माणि सञ्चिन्वन् सुखदुःखे भुंके । अतो हे जीवा ! धर्मेऽवशां मा कुरुत सादरं च धर्म सेवध्यम् । यत्संवनतः क्षीणसकलकर्मोपाधिकाः सूर्य मोक्षमाप्स्यथ । एवमनन्तचतुष्टयमर्थात् ज्ञानदर्शन चारित्रवीर्याऽनन्त्यं सुखेन लप्स्यध्ये । असौजी एक एव याति, पुनरेकाक्वायाति चेति विदित्वा मोहं त्यजत धर्मे व निश्वलां मर्ति कुरुत ॥ १६ ॥ ए एकलो जीव कुटुम्बयोगे, सुख दुखी ते तस विप्रयोगे । स्त्रीहाय देखी वलयो अकेलो, नमी प्रबुद्धो तिण थी वहेलो || १७ ॥ अहो ! चेतनोऽसौ नकलत्रपुत्रमित्रादिसंयोगे सुखी भवति विप्रयोगे च तेषां बहुदुःखमुपैति । ननिराजो कथा - निजप्राणगरीयसीसीकर पल्लव कंकणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् ॥ १७ ॥ अयैकत्व भावनोपरि नमिराजस्य १० - प्रबन्धः पुरा त्रिदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान युगबाहनामा बन्धुरासीत् । अस्य प्राणेभ्योऽपि गरीयसी प्रेयसी महारूपलावण्यवती शीलवती गुणरती मदनरेखानाम्नी भाऽऽसीत् । तस्यामनुरागी मत्रन मणिरथो राजा दास्था तस्था अन्तिके प्रत्यहं सारसारवस्तृनि प्रेषितुं लगः, तानि च पूज्यप्रेषितानि मत्वा सादरमाददानाऽऽसीन्मदनरेखाऽपि तेन निजोद्योगं सफलं मन्यमानो नृपो नोदमावहन दासीमुखेन स्वायं तस्यै सूचितवान् । तदाकार्य प्रकुपिता सा तां दास भृशं 11 Abo

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344