Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 315
________________ वेन यक्षेनावधिज्ञानं प्रयुक्त, टेन पूर्वमवजातमशेष प्रधान्त विदितम् । यदहं मवाचार्यः संयमविराधनमकार्ष, तस्यापेन दुर्गतिमीदृशीमनुभवामि । देवगतिमनवाप्य हीनयक्षयोनाववतीर्णोऽस्मि । ततः स दध्यो-अहो ! मदोर्याशष्याणामपीदृश्येव गतिरुदेष्यति, इति हेतोस्ते प्रतिबोधनीयाः। अथैवं ध्यात्वा स्थण्डिलभूमि गच्छतां साधूनामग्रे स यक्षो दीर्घजिह्वामदर्शयत् । से जगदुः-मो! एवं किं करोषि ? यक्षणोक्तंभो मुनयः ! एतत्करणकारण निशम्यताम् । भवतामाचार्यो मंगुनामाझं जिह्वालौल्याद्यक्षजावो समु. त्यमोऽस्मि । अतोऽहं हितं वच्मि यरसत्वरमितो विहरन्तु भवन्तः । उपदेशमालायां यदुक्तम्पुरनिडमणे जक्खी, महुरा मंगू तहेव सुनिहसी। बोहेइ सुविहियजणं, विसोअङ्ग पहुं च हियाण ।।१।। निग्गंतूण घराओ, न कओ धम्मो मए जिणक्खाओ । इडिरससायगरुअ-तणेण न य घेइओ अप्पा ॥२॥ भय तेऽपीदृशं स्वधर्माचार्यसदुपदेश सन्धृत्य पञ्चशतसाधवस्तदैव ततो विजः । ५-अथ ४ एकस्वभावमोपर्याहपुण्ये अकेलो जिय स्वर्ग जाये, पापे अकेलो जिय नर्क जाए । ए जीव जा आव करे अकेलो, ए जाणिने ते ममता महेलो ।। १६ ॥ एक एव जीवः पुष्पानि विदघदन सुखानि मुक्ते प्रान्ते च समाधिना मृत्वा देवीं संपचिमनुभवति । पुनरयमेव जीव & पापानि कर्माणि समाचरन दुःखमनुमयसि मृत्वा चाञ्चोगति लभते । अयमाशया-पुण्यवानास्मात्र सुखी भयमेकास्येव स्वर्ग |

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344